SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 10 १०२ प्रबन्धकोशे माचरताम् । मन्त्रिवलं विना न किञ्चिद् राज्यपरिकर्मणम् । मन्त्रिणौ च यौ भवतोरग्रे प्रतिपादितौ देव्या, तावत्रागतौ स्तः । मम मिलितौ। राजसेवार्थिनी, द्वासप्ततिकलाविदुरौ, न्यायनिष्ठौ, जैनधर्मज्ञौ स्तः । यद्यादेशः स्यात् , तदाऽऽनीयेते । राणकादेशात्पुरोहितेन सद्य आनीती, नमस्कारितो, आसनादिप्रतिपत्त्या गौरवितौ । उक्तौ च श्रीलवणप्रसादादेशाद्वीरधवलेन स्वयम् २४०. आकृतिर्गुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथितशास्त्रसङ्क्रमः संयमश्च युवयोर्वयोऽधिकः ॥ ३॥ २४१. श्लाघ्यतां कुलमुपैति पैतृकं स्यान्मनोरथतरुः फलेग्रहिः । उन्नमन्ति यशसा सह श्रियः स्वामिनां च पुरुषैर्भवादृशैः ॥ ४ ॥ २४२. यौवनेऽपि मदनान्न विक्रिया नो धनेऽपि विनयव्यतिक्रमः । दुर्जनेऽपि न मनागनार्जवं केन वामिति नवाकृतिः कृता ॥५॥ २४३. आवयोश्च पितृपुत्रयोर्महा-नाहितः क्षितिभरः पुरद्रुहाँ । तद् युवां सचिवपुङ्गवावह योक्तुमत्र युगपत्समुत्सहे ॥ ६ ॥ २४४. येन केन न च धर्मकर्मणा भूतलेऽत्र सुलभा विभूतयः । दुर्लभानि सुकृतानि तानि यैर्लभ्यते पुरुषरत्नमुत्तमम् ॥ ७॥ ____ 15 अथ वस्तुपाल: प्राह २४५. देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमेवमुच्यते ॥ ८॥ २४६. नास्ति तीर्थमिह पार्थिवात्परं यन्मुखाम्बुजविलोकनादपि । नश्यति द्रुतमपायपातकं सम्पदेति च समीहिता सताम् ॥ ९॥ २४७. सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च गच्छति ॥१०॥ किन्तु विज्ञपयिताऽस्ति किञ्चन स्वामिना तदवधार्यतां हृदि । न्यायनिष्ठुरतरा गिरः सतां श्रोतुमप्यधिकृतिस्तवेव यत् ॥११॥ २४९. सा गता शुभमयी युगत्रयी देव ! सम्प्रति युगं कलिः पुनः । सेवकेषु न कृतं कृतज्ञता नापि भूपतिषु यत्र दृश्यते ॥ १२ ॥ २५०. दृष्टिर्नष्टा भूपतीनां तमोभिस्ते लोभान्धान् साम्प्रतं कुर्वतेऽये। तैीयन्ते वर्त्मना तेन यत्र भ्रश्यन्याशु व्याकुलास्तेऽपि तेऽपि ॥ १३ ॥ २५१. न सर्वथा कश्चन लोभवर्जितः करोति सेवामनुवासरं विभोः । तथापि कार्यः स तथा मनीषिभिः परत्र बाधा न यथाऽत्र वाच्यता ॥ १४ ॥ 30 २५२. *पुरस्कृत्य न्यायं खलजनमनादृत्य सहजानरीन् निर्जित्य श्रीपतिचरितमादृत्य च यदि । समुद्धर्तुं धात्रीमभिलपसि तत्सैष शिरसा धृतो देवादेशः स्फुटमपरथा स्वस्ति भवते ॥ १५ ॥ किश्च-सम्प्रति आवां मण्डलीनगरात् सेवार्थिनो वः समीपमागतौ स्तः सकुटुम्यौ । लक्षत्रयी द्रव्यस्य नो गृहेऽस्ति । यदा देवौ पिशुनवचने लगतः, तदा एतन्मात्रखापतेयसहितौ दिव्यं ___1A नास्ति 'हितेन'। 2P परदुहा। 8 A पुङ्गवा नरं। * P पुस्तक एतत्पद्यं नोपलभ्यते । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy