SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रबन्धकोशे २०६. आलेख्ये चित्रपतिते मृते च मधुसूदन ! । क्षत्रिये त्रिषु विश्वासश्चतुर्थो नोपलभ्यते ॥ १ ॥ तौ कुतप देवतया संगृहीतौ । राजपुत्रौ नरकपङ्कगोचरतां गतौ । देवतया क्रुद्धया हतौ । न रसलाभो न च धर्मस्तयोः । तावपि राजपुत्रौ मरणकाले पश्चात्तापेन दग्धौ - हा हा ! येन खटिकासिद्धिवशाद्दशार्हमण्डपादिकीर्त्तनानि रैवतोपत्यकायां कृतानि येन रसो लोकोपकाराय साधितः, तस्य प्राणद्रोहेणावाभ्यां किं साधितम् ? । 'एकस्तावत्कलापात्रद्रोहः, 'अपरश्च मातुलद्रोहः । एवं दुःखात्तौ मृतौ । रसस्तम्भनात् स्तम्भनं नाम तीर्थं तत्पार्श्वदेवस्य । कालान्तरे तद्विम्बं ततः स्थानात्स्तम्भनपुरे पूज्यतेऽधुना ॥ 10 ८६ ॥ इति नागार्जुनप्रबन्धः ॥ १८ ॥ १०३) पूर्वस्यां वत्सो जनपदः । तत्र कौशाम्बी पूः । श्रीऋषभवंश्यशान्तनु-विचित्रवीर्य-पाण्डुअर्जुन - अभिमन्यु-परीक्षित- जनमेजयकुले सहस्रानीको राजा । तत्पुत्रः शतानीकः । तस्य पत्नी महासती चेटकराजनन्दिनी मृगाक्षी मृगावती नाम । तयोर्नन्दन उदयनः, यः किल नादसमुद्रो विख्यातः । यो 'गीतशक्त्या उज्जयिन्यां अनलगिरीभं विन्ध्याभिमुखं गच्छन्तं पुनरालाने निवेश्य चण्डप्रद्योत राज्यमद्योतयत् । स सुखेन राज्यं शास्ति । यौवनस्थो भोगी कलासक्तो धीरः 15 ललितो नायकः । 11000 १९. अथ वत्सराजोदयनप्रबन्धः । Jain Education International (१०४) इतश्च पाताले क्रौञ्चहरणं नाम पत्तनम् । तत्र वासुकिः सर्पराजः श्वेतो नीलसरोजलाञ्छितफणः । तस्य नामलदेवी नाम दयिता । विपुलो देशः । तक्षको नाम तस्य प्रतीहारो विषमादेवीप्रियः । यस्य फणामण्डपे त्रयोदशभारकोट्यो विषस्य वसन्तीति श्रुतिः । वासुकेः पुत्री दिव्यरूपा कनी वसुदत्तिर्नाम । तस्याः सख्यश्चतुर्दश । तद्यथा - धारू १, वारू २, चम्पकसेना ३, 20 वसन्तवल्ली ४, मोहमाया ५, मदनमूर्च्छा ६, रम्भा ७, विमलानना ८, तारा ९, सारा १०, चन्दनवल्ली ११, लक्ष्मी १२, लीलावती १३, कलावती १४ । सा ताभिः सह वीणामृदङ्गवंशसूक्तादिभिः क्रीडति । एकदा तासां मध्यादेकया उक्तम्-खामिनि ! वसुदत्तिके! अहं खपरिच्छदा सधीची नरलोके कौशाम्त्र्यां दिव्यरूपं महोद्यानं क्रीडितुमगाम् । दृष्टा तत्र बकुलविचकिलदमनक चम्पकविरहकादिद्रुमाणां सारणीनां द्रुमालवालानां वाटीकोट्टस्य श्रीः । यदि खामिनी 25 तत्केलिं काम्यति, तदा तत्र पादमवधारयतु । इदं श्रुत्वा सा वसुदत्तिका ताभिः सर्वाभिः सहेच्छा सिद्ध्या सहसा तद्वनं जग्मुषी' । तत्र केलिं कुर्वन्ति ताः, कुसुमानि चिन्वन्ति, तैः करण्डान् पूरयन्ति, धमिल्लानुत्तङ्गयन्ति, हारान् सारान् रचयन्ति । एवं खेलन्तीनां तासां वने कोकिलकुलकलरवकलः कोलाहल उच्छलितः । तदाऽऽकर्णनादुद्यानपालक एत्य ता अद्राक्षीत् । अहोरूपमहो खरोsहो प्रभेति विसिष्मिये । भक्त्या श्रीउदयनं ताः समालोकितुमाहातुमगमत् । 30 उदयनोऽपि कुतूहलादल्पपरिच्छदो वनमगात् । वसुदत्तिं ससखीकामालोकिष्ट । अध्यासीच 1 P एकं । 2 P अपरं । 3 A योगी तत् शक्त्या । 4 P प्राप्ता । 5 A विसिस्मये । For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy