SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मनुष्यो उपनिषद्वाक्यमहाकोशः मनोमयः मनुष्यो वाऽपि यो वा म्वेच्छया मनोनुकूठे न तु चक्षुपीडने ऽपीक्षणाद्भवेत् । सिंहो व्याघ्रो गुहानिनाताश्रयणे पयोजयेत् श्वेताश्व. २१० गजो वाऽश्वः स्वेच्छया बहुता मनोऽन्तरिक्षलोकःप्राणोऽसोलोक: बृह. ११५।४ मियात् १ यो. त. ११० मनोऽप्यन्यत्र निक्षिप्त च यत्र मनो घनविकल्पं तु यच्छती पातितम् । तथापि योगिनां न्द्रियतां शनैः महो. ५।१२६ योगो ह्यविच्छिन्नः प्रवर्तते . वि.४४ मनोऽज्ञस्य हि शृङ्खला [महो.५।९८+ मुक्तिको. २।३९ मनो बुद्धिरहङ्कारश्चित्तमित्यन्त:मनो दुर्निग्रहं चलम् भ. गी. ६३५ । करणचतुष्टयम् शारीरको. २ मनों दृतं वेद दूतवान्भवति कौ. त. २१ मनोबुद्धिरहकारचित्तसङ्घतका मनोदूरतरं याति ग्रामे कालेयको यथा महो. ३११८ अमी । न त्वं नाई न चान्यदा मनो दृश्यमिदं द्वैतं यत्किञ्चित्स सर्व ब्रह्मैव केवलम् ते. बि. ६।३४ चराचरम् । मनसो झमनीभावे मनोबुद्धरहवारश्चित्त चेति चतुष्टयम् वराहो. ११४ द्वैतं नैवोपलभ्यते अद्वैत. ३१ मनो बुद्धिरहङ्कारः खानिलाग्निमनोदृश्यमिदं सर्व यत्किञ्चित्स जलानि भूः । एताः प्रकृतयचराचरम् । मनसोऽप्युन्मनी स्त्वष्टौ विकारा: षोडशापरे शारीरको. १२ भावाताभावं प्रचक्षते । अमन. २१७८ मनोबुद्धिसमाधानमर्थतत्त्वपरीमनोऽस्य दैवं चक्षुः स वा एष एतेन क्षणम् । तत्त्वस्मृतरुपस्थानादेवेन चक्षुषा मनसैतान्कामांन् त्सर्वमेतत्प्रवर्तते आयुर्वे. १८ पश्यनमते छांदो. ८।१२।५ मनोबुद्धिस्तथैवात्माह्यव्यक्तं नृपमनोद्वारेण तीक्ष्णेन योगमाश्रित्य सत्तम । इन्द्रियेभ्यः पराणीह नित्यशः क्षुरिको. १२ चत्वारि कथितानि च भवसं. २।२० मनोऽध्यात्म, मंतव्यमधिभूतं, चन्द्र. । मनोबुद्धयोश्चित्ताहङ्कारी चांतर्भूतौ त्रि. प्रा. २४ स्तत्राधिदैवतं, नाडी तेषां । मनोरमा (यज्ञस्य)[महाना.१८१५+ गॉ. ११ निवन्धनम् सुबालो. ५६ मनो ब्रह्मेति व्यजानात् तैत्ति. ३१४ मनोऽध्यात्म ज्ञानं झेयमिती : मनो ब्रह्मेत्युपासीतेत्यध्यात्मम् ३।१८१ न्द्रियाण्यन्वभवत् २ प्रणवो. ३ मनो भित्ता भूतादि भिनत्ति सुचालो. ११२ मनोज्यानयोगेन त्वरद्वारा स्पर्श मनोमयज्ञानमयान् सम्यग्दग्ध्वा गुणः पायधिष्ठितो वायौ क्रमेण तु । घटस्थदीपवच्छश्वतिष्ठति वायुस्तिष्ठति त्रि. प्रा. श६ दन्तरेव प्रकाशते योगकुं. ३६३२ मनोभ्यायस्स-प्राणामनुध्यायन्ति को. त. ३२२ , मनोमयः प्राणशरीरनेता प्रतिष्ठितो. मनोनाथस्तु मारुतः वराहो. २१८० ऽन्ने हृदयं सन्निवाय मुण्ड. २।२७ मनो नाम देवतावरोधिनी सा मे मनोमयःप्राणमयः (आत्मा) बृह. ४४५ ऽमुष्मादिदमवरुद्धांतस्यैस्वाहा को. त. २।३।। | मनोमयः प्राणशरीरो भारूपः मनोनाशोमहोदयः [ महो.५।९७+ मुक्तिको. २।३९ । __ सत्यसकल्प यात्मेति मैत्रा. २।९ मनो नियन्ता प्रकृतिमयोऽस्य मनोमयः प्रागशरीरो भारूप: प्रतोदनेन खल्वीरितं परि. सत्यसङ्कल्प आकाशात्मा भ्रमतीदं शरीरं चक्रमिव मैत्रा. २१९ सर्वकर्मा सर्वकामः सर्वगन्धः मनोनिरोधिनी कन्या निर्वाणो. ३ सर्वरसः सर्वमिदमभ्यात्तोमनोनिमेयनादेव विकल्पाबवस्तथा त्रि. प्रा. २०१४ । ऽवाक्यनादरः छान्दो. ३२१४ार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy