SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ११४ ब्राह्मणः माह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ब्राह्मणानां सहस्रेषु भुक्त्वा तु नव सप्त च । भवन्ति ज्ञायिके भूत्वा ध्यायिके च न संशयेत् ब्राह्मणानीतिहासान् पुराणानिकल्पान् गाथाभाराशंसीः प्रीणाति ब्राह्मणान्न निन्देत्तद्भतम् ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वम् ब्राह्मणा भगवन्तो यो वो मष्टिः स पता गा उद्जताम् भाह्मणा भगवन्तो यो मः कामयते समा पृच्छतु ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि ब्राह्मणा ये भक्तिमार्गे न विदन्ति तेषां सम्भाषणं स्पर्शे न कुर्यात् ब्राह्मणा वाव समस्तेषामेवमिति Jain Education International उपनिषद्वाक्यमहाकोशः ब्राह्मणः पश्चाक्षरमनुभवति ब्राह्मण: शिवपूजारत: ब्राह्मणः श्वेतवर्णः क्षत्रियोरक्तवर्णोवैश्यः पीतवर्णः शूद्रः कृष्णवर्ण इति नियमाभावात् ( न देहो ब्राह्मण:) व. सू. उ. ४ मय ब्राह्मणः, स ब्राह्मणः केन स्या धेन स्यात्तेनेदृश एवातोऽन्यदार्तम् बृह. २/५/१ ( ततो ) ब्राह्मणः समाहितो भूत्वा सम्पदेक्यमेव सदा कुर्यात् ब्राह्मणातिक्रमो नास्ति मूर्खो मन्त्र विवर्जयेत् । ज्वलन्तमभिमुत्सृज्य नहि भस्मनि हूयते ब्राह्मणानामयमेव धर्मोऽयमेव धर्मः ब्राह्मणानां तु सर्वेषां वैदिकानामनुतमम् । गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते क्षणानां यशो राज्ञां यशो विशां यशोऽहमनुप्राप ब्राह्मणास्तु सदृशाः सूर्येण ब्राह्मणास्तेन वेदाश्व ब्राह्मणाः चत्रिया वैश्याः ( रुद्राक्ष जातयः) ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्य चरन्ति ब्राह्मणे गवि हस्तिनि ब्राह्मणे मनुष्येष्वेवाभ्या हि रूपाभ्यां ब्रह्माऽभवत् बृह. १/४/१५ ब्राह्मणे मनुष्येष्वेताभ्यांरूपाभ्यां (मापा.) बृ. उ. १।४।१५ पैङ्गलो. ३२४ ब्राह्मणेष्वनृतमिति तज्जलं शिरसि क्षिपेत् बृ.अ. ३।१८ ब्राह्मणो द्विपदां वरः ब्राह्मणो निर्वेदमायात् ब्राह्मणो बिभृयाच्छ्रेतान्रक्तात्राजा इतिहा. ४९ मुंड. ११२/१२ तु धारयेत् । पीसान्वैश्यस्तु विभृयाकृष्णाञ्छूद्रस्तु धारयेत् ( रुद्राक्षान) ब्राह्मणो मनुष्येषु, क्षत्रियो क्षत्रियेण.. ब्राह्मणो यजेत; न सुरां पिबेत् ब्राह्मणो वै मुखाज्जज्ञे बाहोः भ ऊर्वोर्वैश्यः पद्भयां शूद्रः ब्राह्मणोऽष्टाचत्वारिंशद्वर्षवासी च ब्राह्मणोऽस्य मुखमासीत् [चिरयु. १२१५ + सुबालो. ११४ ग. शो. ३१११ आश्रमो. ९ [ऋ.अ.८|४|१९=मं.१०/९०/१२ वा.सं.३१।११ भवसं. २/६२ रुद्रोप. १ रुद्रोप. १ इतिहा. ४५ भस्मजा ११६ वासुदे. १४ छां. ८ १४ १ इतिहा. ४७ सहवे. १५ छां.२१२०/२ बृह. २८|१२ बृद्द. ३।११२ बृह. ३१८११ चोद सामर. २२ छाम, ११२ ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्य जातयः । स्थूल देहगता एते स्थूलाद्विन्नस्य For Private & Personal Use Only इतिहा. १८ भ.गी. १७/२३ रु. जा. ८ मा. प्र. २३ ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ब्रझो. १९ ब्राह्मी नारायणी माहेश्वरी कौमारी अपराजिता बाराही नारसिंहिका स्पष्टपत्रगाः ब्राह्मो मिष्टिं यजे सासामहोरात्रेण निर्वपेत् बृह.३।९/२७ ब्राह्मीं बाव व उपनिषद्मभूमेसि श्रायादयः सप्त मातरो नवमे श्रूयाद्भद्रमभद्रकम् ब्लू चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् [ ऋ. सं. ११३ ११+ [वा. सं. १२/१२ + बृह. ३/५/१ भ.गी. ५।१८ रु. जा. १० बृह. १|४|१५ कालिको. १ कुण्डिको २ केनो. ४/७ सूर्यता. ५११ शिवो. ७१८१ तै. सं. ११५/११ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy