SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४०६ समा उपनिषद्वाक्यमहाकोशः ब्रह्म ते ब्रह्मज्ञेयमजं नित्यमजेनाज विबुद्धयते अद्वैत. ३३ । ब्रह्मणोऽन्यतरनास्तिब्रह्मणोऽन्यजगन्नच ते.वि. ६४९ ब्रह्मणः पादचतुष्टयं निर्विशेषं भवति त्रि.म.ना.४.१ ब्रह्मणोऽन्यत्पदं नहि ते.बि. ६५० ब्रह्मणःसोम्यतेपादत्रवाणीति छां.४।६।३ +३+८।३ ब्रह्मणोऽन्यत्फलं नहि ते.बि. ३५० ब्रह्मणश्च ते पादं प्रवाणीति छांदो. ४।५।२ ब्रह्मणोऽन्यन्न किश्चन ते.बि.३१३२ ब्रह्मणस्त्वा शपथेन शपामि वनदु. १६० ब्रह्मणोऽपि मायोपाधिवशात्सगुणब्रह्मणस्त्रिविधः स्मृतः भ.गी.१७२३ परिच्छिन्नादिप्रतीतिरुपाधिषिब्रह्मणस्पतिमेकाक्षरं ग.शो. ५६ लयानिर्गणनिरवयवादिप्रतीतिब्रह्मण्यं बहुपुत्रताम् । श्रद्धामेधे प्रज्ञा तु रित्युपनिषत् त्रि.म.ना.३७ जातवेदः संददातु महाना.१४।५ ब्रह्मणोवाएतद्विजयेदेवामहीयध्वम् (मा.पा.)केनो. ४।१ ब्रह्मणः कुत उद्भवः १यात्मो.२६ ब्रह्मणो वा एतद्विजये महीयध्वम् केनो. ४१ ब्रह्मणः कोशोऽसि मेधया पिहितः ब्रह्मणो वायुरभवत् गायत्रीर.१ [तैत्ति. ११४१ ना.प. ४।४२ ब्रह्मणो वायुयोरोकार ओकारात्साब्रह्मणः सकाशात्पञ्चमहाभूतानि वित्री सावित्र्या गायत्री गायच्या तन्मात्राणि जायन्ते ना.पू.ता.५।३ (प्रकृतिरिति च-) ब्रह्मणः सका लोकाः भवम्ति [म.शिर:३११५+ पटुको. २७ शान्नानाविचित्रजगन्निर्माणसामर्थ्य ब्रह्मणो वावैतत्तमः परस्यामृतस्य.. मैत्रा. ६२७ बुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः निरा. ८ ब्रह्मणो गवेता मध्यास्तनवः परस्याप्रह्मणः सर्वभूतानि जायन्ते परमात्मनः यो.शि. ४.५ मृतस्याशरीस्य मैत्रा. ४६ अक्षणःसलोकतांसाष्टितासायुज्यं यान्ति न. प. १७ प्रह्मणो विवरं यावद्विगुदाभासनालब्रह्मणः सायुज्यमृषयोऽगच्छन् सहवै. १३ कम् । वैष्णवी प्रक्षनाडी च निर्वाणब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ प्राप्तिपद्धतिः त्रि.ना. २६ कोटिशः । संख्यातीताः पुरा जाता ब्रह्मणोऽव्यक्तम् त्रि.प्रा. १११ जायन्तेऽद्यापि चाभितः (जीवाः) महो.५॥१३ब्रह्मणो हि प्रतिष्ठाई भ.गी.१४॥२७ ब्रह्मणा तन्यते विश्वं मनसैव स्वयम्भुवा।। ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः मनोमयमतो विश्वं यमाम परिदृश्यते महो. ४५० समाश्रितः । तालुमध्ये स्थितो ब्रह्मणा त्वा शपामि वनदु. १६० रुद्रो ललाटस्थो महेश्वरः ब्र. वि.४१ ब्रह्मणा पिहिता गुहा इतिहा. १७ ब्रह्मण्यमृते तेजोमये पर जोतिर्मये... ब्रह्मणा मुखेन न वै देवा अनन्ति न रमते... (गणेश) ग. शो.५७ पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति छांदो.३।१०।१ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुब्रह्मणा वाव सर्वे वेदा महीयन्ते तैत्ति. ११५६३ च्युतः नारा.४+ भा. प्र. १ ब्रह्मणि म आत्माऽमृतत्वाय म.ना.१६।२,३ ब्रह्मण्याधाय कर्माणि भ.गी. ५०१० ब्रह्मणे त्वामहसा मित्यात्मानंयुजीत म.ना.१७॥१५ ब्रह्मण्येव विलीनात्मा निर्विकारो ब्रह्मणेदक्षिणांदत्वाशान्त्यैपुलकमाहरेत् बृ.जा. ३१९ विनिष्क्रियः अध्यात्मो.४३ ब्रह्मणे स्वाहेत्यनौ हुत्वा मन्थे सरस्रव ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः। मवनयति बृह.६।३।३ ब्रह्मण्यः पुण्डरीकाक्षा ब्रह्मण्यो ब्रह्मणैव मुखेनेतदेवामृतंदृष्टा तप्यन्ति छांदो.३।१०।३ विष्णुरच्युतः [नारा. मा. प्र. १ ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा ब्रह्मण्यो ब्रह्मकच्छश्वद्यलोके महीयते इतिहा. १३ भवेत् (सुवर्णाजायमानस्य सुव ब्रह्म तल्लक्ष्यमुच्यते मु .२।२।४ र्णस्वं च शाश्वतम्) यो. शि. ४७ ब्रह्म तं परादाद्योऽन्यत्रात्मनो प्रम वेद वृह.४।१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy