SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४०४ बृहद्र उपनिषद्वाक्यमहाकोशः ब्रह्मच. बृहद्रथन्तरयो रूपेण संहिता सन्धीयते ___ यदेव ब्रह्मविद्यापादवैकुण्ठं सह__ इति तायः ३ऐत.१।६।१ . सानन्दप्राकारैः समुजालति त्रि.म.ना.६१८ वृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये को.त. ११५ । बोधानन्दमयैरनन्तनित्यमुक्तैःपरिसेवितं सि. सा. ६ बृहद्रश्रन्तरे सामनी पूर्वी पादौ ध्येत को. त. ११५ बोधानन्दमहोज्वलम् सि.सा. ६ (ॐ) वृहद्रथो (६) वै नाम राजा ब्रह्मकर्मसमाधिना भगी. ४।२४ मध्ये ज्येष्ठं पुत्रं निधापयित्वेदम ब्रह्मकर्म स्वभावजम् भ.गी.१८०४२ शाश्वतं मन्यमानः शरीरं वैगग्य. ब्रह्मकल्पवनामृतपुष्पवृष्टिभिः सन्ततमुपेतोऽरण्यं निर्जगाम [ मैत्रा.१११ +मैत्रे. ११ मानन्दं ब्रह्मानन्दरसनिर्भरैरसंख्येबृहन् पाण्डरवासः सोमराजनिति बृह.२।१।१५ रतिमङ्गलं... निरतिशयाद्वैतपरमाबृहस्पतिरुपवक्ता चित्त्युप.२०१ नन्दलक्षणमादिनारायणं... त्रि.म.ना.७४१२ वृहस्पति शुक्रो भूत्वेन्द्रस्याभयाया . ब्रह्मकार्यमिति ज्ञात्वा ईशानं - सुरेभ्यः क्षयायेमामविद्यामसृजत् मैत्रा. ७९ प्रतिपद्यते पान. २२ बृहस्पतिः पुरोधया चिन्त्यु. ८४२ ग्रह-कैवल्य-जाबाल-श्वेतायो हंस बृहस्पते अति यदों यागुमद्विभाति मारुणिः मरिक शा क्रतुमजनेषु । यदीदयच्छवस ऋत ब्रह्मक्षत्रादिकं सर्व यस्थ स्यादोक्नंसदा पा. प्र. ४४ प्रजात सदस्मासु द्रविणं धेहि चित्रम् वनदु. ३१ ब्रह्मक्षत्रियवैगभूदा इति चत्वारो [.मं.२३१५+वा.सं.२६३ वर्णास्तेषां वर्णानां ब्राह्मण एव f+ते. सं. १६८।२२२ प्रधान इति वेदवचनानुरूपं बृहस्पते न पर: साम्नो विदुः ३ऐत.११५४ स्मृतिभिरप्युक्तम् व. सू. उ. २ मैत्रा.४६ बोद्धव्यमेवाप्येति यो बोद्धव्यमेवास्तमेति सबालो. ९।१ ब्रह्म खल्विदं वाव सर्वम् बोद्धव्यं च विकर्मणा भ.गी.४१४७ ब्रह्मपन्थि ततो भित्वा विष्णुपन्धि घोद्धा भवति कर्ता भवति विज्ञाता भिनत्त्यसौ । विष्णुप्रन्थि ततो भवत्यनमुपास्स्वेति छांदो.७१९४१ भित्वा रुद्रप्रन्थि भिनत्यसो वराहो.५१६५ बोधचन्द्रमसि पूर्णविरहे मोहरादुमु ब्रह्मप्रन्थि ततो भित्त्वा विष्णग्रन्थि षितात्मतेजसि । नानदानयजना भिनत्यतः । रुद्रग्रन्थि च भित्त्वैव दिकाः क्रिया मोचनावधि वृधैव कमलानि भिनलि षद यो.कुं. ११८५ तिष्ठते वराहो.७४ ब्रह्मन्नश्च कृतघ्नश्च गोनश्चगुरुवल्पगः । बोधयन्त: परस्परम् भ.गी.१०।९ तेषां पापानि नश्यन्ति गोपीबोधयन्ती त्वासादयामि चित्त्यु.१९६१ चन्दनधारणात् गोपीचं. ११ बोधस्थोपरतिः फलम् अध्यात्मो. ब्रह्मचर्यमाहिंसा च शारीरं तपउच्यते भ.गी.१११४ बोधानन्दमयानन्सधूपतीपावलिभिरति ब्रह्मचर्यमहिंसांचसत्यास्तेयापरिप्रहान् । शोभितं...नितिशयाद्वैतपरमा सेवेत योगी निष्कामो योग्यता नन्दलक्षामादिनासपणे ध्यायेत त्रि.म.ना.जर२ स्वपनो नयन अवसं. ३१६ बोधानन्दमयानन्तपरमविलासविभूति ब्रह्मचर्यमाहिसा चापरिग्रहं च सत्यं च विशेषसमष्टिमण्डल..चिरादित्य. __ यत्नेन हे रात हे रक्षतं... माणि. ३ मण्डलं द्वाविंशवृदभेदेधिष्ठितम दिनाना स ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या मंयुज्यन्ते प्रो. ११३ बोधानन्दमय-रनन्तनित्यपरिजनैः ब्रह्मचर्यशान्तिसंग्रहणम् निर्वाणो. ८ परिसंचितां श्रीसवीमेवं लश्मी (यदि वेतस्था) ब्रह्मचर्यादेव प्रव्रजेन ध्यात्वा...बोधानन्दवनं माम... गृहावा वनाद्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy