SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ बालोम्म उपनिषवाक्यमहाकोशः बिन्दुमू. बालोन्मत्तपिशाचवदनुन्मत्तोन्मत्त बाह्यं प्राणं समाकृष्य प्रायित्वोदरण बदाचरंखिदण्ड शिक्यं पात्रं च । नासाग्रे नाभिमध्ये च पादराकमण्डलुं कटिसूत्र कौपीनं च कुष्ठे च धारयेत् मा... ६२२ परित्यज्य...जासरूपधरश्वरेदा. बाह्यात्प्राणं समाकृष्य पूरयित्वोदरे स्मानमन्विच्छेत् ना. प.३.८७ स्थितम् । नाभिमध्ये च नासाग्रे बालोन्मत्तपिशाचवन्मरणं जीवितं वा पादाछे च यत्नतः । धार येन काढत कालमेव प्रतीक्षेत निर्देश. न्मनसा प्राणं सन्ध्याकालेपु वा भृतकन्ययेन परिवाडिति सदा । सर्वरोगविनिमुक्तो भवेद्योगी... १७४३ ना.प. ५।१५ बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्य बाह्यात्माऽन्तरात्मा परमात्मा च १ आत्मो . १ बाहादापरणं वायोरुदर पूरको हिसः ना.२.६१२ बान् । युवा यौवनवृत्तेषु दुःखितेषु बाह्यान्ततारकाकारं व्योमपञ्चकसुदुःखधी ___ अ.पू.२।३० विग्रहम् । राजयोगैकसंसिद्धं वास्यमल्पदिनेरेव यौवनश्रीस्ततो रामचन्द्रमुपास्महे मंत्रा. शीर्षक जरा । देहेऽपि नैकरूपत्वं काऽऽस्था बाह्याभ्यन्तरमन्धकारमयमाकाशम मं. वा. ४|१ बारेषु वस्तुषु भवसं. १२२१ बाल्यं च पाण्डित्यं च निर्विद्याथ बाह्याभ्यन्तरवीक्षणाद्विस्फुटतमः स परस्ताबूतैष दृष्टोऽदृष्टोऽव्यवहार्योमुनिरमनि मनि च निविद्य... बृह. ३।५।१ . बाल्येन तिष्ठासेत् सुबालो.१३।१ । ऽप्यल्पोनाल्पःसाक्ष्यविशेषोऽनन्यो बाल्येनैवहितिष्ठासेमिबिद्यब्रह्मवेदनम् । सुखदुःखोऽद्वयः परमात्मा नृसिंहो. ९७ (एवं) बाह्याभ्यन्तरस्थव्योमपञ्चक ब्रह्मविद्यां च बाल्यं च निविद्य... तारकलक्ष्यम् अद्वयता. ४ मुनिरात्मवान् [प. पू. ४।३८+ शाट्याय.२४ बाह्याभ्यन्तःकरणानां रूपग्रहणबाहू राजन्यः कृतः [ सं. म.१०१९०११२ योग्यतास्त्वित्यावाहनम् भावनो. ८ [वा.सं. ३१३११+सुबा.११४+ चिस्यु. १२५ बाह्यार्चनं परिहरेदपुनर्भवाय मैत्र. २।२६ बामचिन्ता न कर्तव्या तथैवान्तर - बाह्यार्थवासनोजूता तृष्णा बद्धति चिन्तिका। सर्वचिन्तां परित्यज्य कथ्यते । सर्वार्थवासनोन्मुक्ता चिन्मात्रपरमोभव (सर्वचिन्तां समु. तृष्णा मुक्तेति भण्यते महो. ६० सज्य स्वस्थो भव सदा ऋभो) बाह्रोः क्षत्रं (अजायत) ग. शो. ३।११ शांडि. १२७।२०+ वराहो.२:४४ बिन्दुनादकलाग्योतीरवीन्दुधुरबामशाने विनष्टेच ततः सर्वसमो भवेत् ममन. ११२१ । तारकम् । शान्तं च तदतीतं वासप्रणव मार्षप्रणवः, उभयात्पको च परं ब्रह्म तदुच्यते यो.शि.६८६ विराप्रणवः ना. प. ८११ बिन्दुनादसमायुक्तमग्निबी विचिन्तबायवदान्तरेऽप्यात्मनश्चक्षुःसंयोगेनैव जा. ६. ५८ रूपग्रहणकार्योदयात् अद्वयसा. ६ बिन्दुनादमहालिङ्गाविष्णुलक्ष्मीनि. बासस्थविषयं सर्व रेषक: समुदाहृतः। केतनम् । देहं विष्ण्वालयं प्रोक्तं पूर्ण शाखविज्ञानं कुम्भक सिद्धिदं सर्वदेहिनाम् यो.शि. ५४ स्वगतं स्मृतम् वराहो. ५।५८ बिन्दुनादात्मक बीनं वह्निसोम. बायस्पछेष्वसकात्मा भ.गी. ५/२१ कलात्मकम् रामइ. ५९ बापस्याभ्यम्वरं कालानलसदृशं विन्दुमूलशरीराणिशिरास्तत्रप्रतिष्ठिताः यो, चू. ५६ पराकाक्षम् म.सा. ४१ बिन्दुरीशानः ना.प.ना.१.३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy