SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्राण वा उपनिषद्वाक्यमहाकोशः प्राणान्स ३९१ प्राण वा एते प्रकन्दन्ति ये दिवा प्राणादि चतुर्दशवायुभेदा अन्नमय. रत्या संयुज्यन्ते प्रश्रो.१।१३ कोशे यदा वर्तन्ते तदा प्राणमयः प्राणसितमसीति तत्रैते ऋचौ । कोश इत्युच्यते सर्वसारो.४ भवतः-(मा. पा.) छां. ३,१७१६ ' प्राणादिपञ्चकं तेयु प्रधानं तत्र च द्वयम त्रि.बा.२।७८ प्राणः क्षणितोः प्रमत्रमत्रमानोति तृ.उ.५।१३।४ प्राणादिपञ्चवायुश्च बीजं वर्णच स्थानकम् ध्या.बि.९५ प्राणः पवमानेन, पवमानो विश्वदेवः, प्राणादिभिरनन्तस्तु भावैरतर्विकल्पितः वैतथ्य. १९ विश्वेदेवाः स्वर्गेण लोकेन, स्वगो प्राणादिलिङ्गस्वरूपं गुरोलिङ्गम् लिङ्गोप, २ लोको ब्रह्मणा, सैषावरपरा संहिता ३ऐत. ११६।३ प्राणादिस्पन्दनं वरम् अ. पू.४।४३ प्राणः प्रजा बृह. १।५७ प्राणाद्यनिलसंशान्तौ युक्त्या ये पदप्राणः प्रजानामुदयत्येष सूर्यः प्रश्नो.१८ मागताः | अनामयमनाद्यन्तं ते प्राणः प्रसूतिर्भुवनस्य योनियप्तिं स्मृता योगयोगिनः प्र. पू. ५५० स्वया एकपदेन विश्वम् एका.उ.३ प्राणायाः पञ्च विख्याता नागागाः प्राणः प्राणेन याति प्राणः प्राणं ददाति पश्च वायवः ध्या. चिं. ५७ प्राणाय ददाति प्राणोऽहं पिता प्राणो प्राणाद्वा एप उदेति प्राणेऽस्तमति माता प्राणो भ्राता प्राणः स्वसा तं देवाश्चक्रिरे धर्मर... बृह.१।५।२३ प्राण आचार्य: प्राणो ब्राह्मणः छां.७।१५।१ प्राणाद्धव खल्विमानि भूतानि जायन्ते तैत्ति. ३१३ प्राणः प्राविशत्तत्प्राणे प्रपन्न उदतिष्ठन् १ऐन.१४।६ प्राणाद्वायुः, अक्षिणी निरभिद्यताम् ऐन.१४ प्राणः शरीरमन्नं न परिचक्षीत तै.उ.३।११।९ प्राणाद्वायुरजायत चित्त्यु.१२।६ प्राणः शरीरं परिरक्षति सुबालो. ४।३ [.अ.८।४।१९- मं.१०।१०।१३ प्राणः शरीरादधिको द्वादशाङ्गुलमानतः त्रि.ना.२१५१ 'प्राणाद्वायुः ( अजायत) ग.शो.३१११ प्राणः सर्वाणि भूतानि १ऐत.२।३।४ प्राणाधियः सञ्चरति स्वकर्मभिः श्वेताश्व.५७ प्राणः साम छांदो.१७१ प्राणानश्कीर्य याति कैवल्यम् पैङ्गलो.४५ प्राण: सामवेदः बृह.१।५।५ प्राणानायम्य देशकालो सङ्कीर्त्य प्राणः सूर्योऽग्निरथ वा पचत्यन्तरिद वपुः अ.पू.२।५९ । प्राणानां प्रन्थिरसि रुनो मा सूर्यता.१४८ प्राणः स्वरोऽमं या वाविराट छां. २११३१२ विशान्तकः । तेनान्नेनाप्यायस्व महाना.१६८ प्राणा महर श्रेयसि व्यूदिरेऽहर प्राणान श्रा सङ्कल्पते छांदो. ७१४२ श्रेयानस्म्यह श्रेयानस्मीति छांदो.५।११६ प्राणा आदित्या इदं मे तृतीयसवनं छां. ३।१६।६ प्राणानेतदाह तस्यासत ऋषयः सप्त प्राणा इत्येवाचक्षते छां. ५।१।१५ तीर इति प्राणा वा ऋषयः बृह.२।२।३ प्राणा गुहाशयानिहिताः सप्त सप्त महाना.८।२ प्राणानेतदाह वागष्टमी ब्रह्मणा प्राणामय एवैतस्मिन् पुरे आपति प्रमो. ४३ संविदानेति बृह.२।२।३ प्राणाङ्गानामा संस्पर्शी यः स पूरक ' प्राणान् प्रपीडयेह स युक्तचेष्टः क्षीणे उच्यते प. पू.५।२८ । प्राणे नासिकयोच्छ्रसीत । दुष्टाश्वप्राणाच्छ्रद्धां खं वायुज्योतिरापः युक्तमिव वाहमेनं विद्वान्मनो धारपृथिवीन्द्रियम् प्रमो. ६४ येताप्रमत्तः [ श्वेताश्व. २०९+ भवस.२६ प्राणाप्राणो ब्रोत्येव बाहुः बृ.उ.५/१२।१ प्राणान् प्राणेषु जुह्वति भ.गी.४॥३० प्राणादयस्तु पश्चैव पञ्च शब्दादयस्तथा वराहो.११३ प्राणाम्सर्वान्परमात्मनि प्रणाययतीप्राणादयो वै पुनरेव तस्मावभ्युचरन्ती. त्येतस्मात्प्रणवः म.शिखो. १ ह यथाक्रमेण [ मैञ्यु.६।२६+ ६३१ प्राणान्सर्वान्प्रलीयत इति प्रलयः अ.शिखो. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy