SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जाग. उपनिषद्वाक्यमहाकोशः प्राणमे ३८९ प्राजापत्यं गृहस्थानां वि. पु. प्राण उक्थमित्येव विद्यात् १ऐत.०४६ (तत:) प्राजापत्यं गयस्पोपं गौपत्यं (अथ ह ) प्राण उत्क्रमिष्यन् यथा यच्च एनद्रहस्यं सायम्प्राताये महासुहयः सैन्धवः पड्डीशशङ्कन दहोगत्रकृतं पापं नाशयनि गोपीचं. ८ संवृहेदेव हैवेमान्प्राणान्संववई बृह.६।१।१३ प्राजापत्यो हारुणिः सुपर्णयः प्रजापनि प्राण उदक्रामत्त-प्राण उत्क्रान्तेऽपद्यत पितरमुपससार १ऐत.१४४ महाना.१७६१ प्राण उद्गाता ( यज्ञस्य) ग्राज्ञरूपा हि पश्यन्तीपीयस्यपगमता गालो. १ महाना.१८१ प्राज्ञस्त्वस्वप्ननिद्रया प्राण ऋच इत्येव विद्यात् १ऐत.।२।११ आगम.१४ प्राज्ञः कारणबद्धस्तु द्वौ तौ नुयं न । प्राण एवं तत्वाऽवति बृह.१।५।१० सिद्धयतः आगम.११ (अथ खलु) प्राण एव प्रज्ञात्मेदं प्राशः किश्चन संवेत्ति तुर्य नत्मव शरीरं परिगृह्योत्थापयति को. त. ३१३ दृक् सदा मा.आगम.१२ प्राण एव ब्रह्मणश्चतुर्थः पादः छां. ३२१८४ प्राज्ञः प्रसन्नमधुगे दैन्यादपगताशयः अ.प.२।३१ प्राण एव सम्राडिति होवाच बृह.४।१।३४ प्राज्ञात्मकस्तु भातो मकागमा प्राण एवामृतम् सम्भवः । अर्धमात्रात्मको प्राण एवायतनमाकाशः प्रतिष्ठा बृह, ४१११३ रामो ब्रह्मानन्दकविग्रहः रामो.ना.१।४ प्राणकाणि चापरे भ.गी.४।२७ प्राज्ञात्मकोऽनिरुद्धोऽसौ मकागदा प्राणमयसमीपस्थमपानोदयसम्भवः । अर्धमात्रात्मकः कृष्णो कोटिगम् । अपानप्राणयोरैक्यं यस्मिविश्वं प्रतिष्टितम् गोपालो.१६ चिदात्मानं समाश्रय अ.पू.५/३० प्राक्षास्तु पुरुपायन पदमुत्तममागताः भवसं. ११४४ प्राणदेवताश्चत्वारः परन. १ प्राशेनात्मनापोज्झितो..न त्यपि प्राणदेवतास्ता: सर्वा नाडयः ब्रह्मो. १ नवस(सि त्यपि...शिवा मिघत्समिति छाग. ६३ प्राणन्तः प्राणेन [ छांदो.५११८, ९,१०,११ प्राज्ञो मकार इत्येवं परिपश्यत्क्रमेण तु अक्ष्युप. ४७ [+वृ.उ.६।१४८,९,१०,११,१२ प्राको मकारसम्भूता माया च प्राणबन्धन हि सोम्य मनः छांदो.६।८ार तृतीयका श्रीवि.ता.१४४ प्राणभृत्सु त्वेवाविस्तरामारमा, तेषु हि प्राज्ञोऽविच्छिन्नः पारमार्थिकः सुपुष्य रसो दृश्यते १ऐत.३२२२ भिमानीति प्राज्ञस्य नाम भवति । पैसालो. २।३ प्राणमनकामन्तर सर्व प्राणा प्रातः प्रत्यक्षोऽहम् अशिर. १ अनूत्क्रामन्ति बृह.४४२ प्राण माकाशो द्यौर्विादिनि छां. ४।१३।१ प्राणमन्नेनाप्यायस्त्र । श्रद्धायामपाने प्राण आचार्यः प्राणो ब्राह्मणः छां. ७१६१ निविश्यामृतर हुतम् महाना.१६।४ प्राण आयो हदि स्थाने अपानस्तु प्रागमभ्युजिहते सैषा देवता प्रस्तावपुनर्गुदे । समानो नाभिदेशे तु मन्वायत्ता छांदो.१११११५ उदानः कण्ठपाश्रितः । व्यान: प्राणमय इन्द्रियात्मा मनोमयः सर्वेपु चाङ्गेपु व्याप्य तिष्ठति सर्वदा अ.ना. ३५ सङ्कल्पात्मा सुबालो.५।१५ प्राण इति होवाच । सर्वाणि ह वा इमानि प्राणमयश्चक्षुर्मयः (आत्मा) बृह. ४॥४५ भूतानि प्राणमेवाभिविशन्ति छां.१:१११५ प्रागमुख्यत्वेन पञ्चविधोऽस्ति भाषनो.६ प्राण इति प्राणविदो भूतानीति च प्राणमेवाप्येति यः प्राणमेवास्तमेति सुबालो-९।२ तद्विदः वैनथ्य.२० प्राणमेवैतया कगेति याज्ञव. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy