SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ प्रवक्ष्या उपनिषद्वाक्यमहाकोशः प्रश्न-मु. ३८७ प्रवक्ष्याम्यनसूयवे म. गी. ९।१ । प्रवृन धर्म्यमणुमेतमाप्य कठो. २०१३ प्रवडणा मभिदं पर्वतानां यत्सीमिन्द्रो प्रवेपनाय मृत्यवे चित्त्यु.१५१ मकरोदनीका बा. मं. १० प्रवेष्टं च परंतप भ.गी.१११५४ प्रवचन र सन्धानम् तै.स. १३१५ प्रव्रजिष्यन्वा रेऽयमस्मात्स्थानादस्मि बृह. ४।५२ प्रवचनेन प्रशंसया गुत्थानेन, तमेतं प्रव्रजेब्रह्मचर्येण प्रव्रजेच गृहादपि। ब्राह्मणाः शुश्रुवांसोऽनूचाना वनाद्वा प्रव्रजेद्विद्वानातुरे वाऽथ उपलभन्ते सबालो.९।१४ दुःखितः भवसं. १ प्रवदन्ति न पण्डिताः भ. गी. ५।४ । प्रशस्तगोमयमाहरेत् बृ. जा.३१ प्रवदन्त्यविपश्चित: भ. गी. २।४२ प्रशस्ते कर्मणि तथा भ.गी.१७२६ प्रवर्तन्ते विधानोक्ताः भ.गी. १७२४ प्रशान्तचापलं वीतशोकमस्तसमीप्रवर्तन्तेऽशुचिव्रताः भ.गी. १६।१० हितम् । मनो मम मुने शान्तं प्रवालमौक्तिकस्फटिकशङ्खरजताष्टापद तेन जीवाम्यनामयः अ.पू. २६२ चन्दनपुत्रजीविकाब्जे रुद्राक्षा: स. मा.२ । प्रशान्तचित्ताय शमान्विताय मुण्ड.१।२।१३ प्रवाहतो जित्यत्वं वदन्ति केचन त्रि.म.ना.३१२ प्रशान्तमनसं ह्येनं भ.गी.६१४ (प्रपञ्चस्य) प्रशान्तवृत्ति चित्तं परमानन्ददायप्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति कम् । असम्प्रज्ञातनामाऽयं समाधिमन्यते योगिनां प्रियः यो.शि.१।५४ मुक्तिको.२।५४ प्रविचार्य चिरं साधु स्वात्मनिश्चय प्रशान्तसर्वसङ्कल्पं विगताखिलमाप्तवान् महो. २।२ कौतुकम् । विमताशेषसंरम्भ प्रविभक्तमनेकधा भ.गी.१११३ चिदात्मानं समाश्रय अ.पू. ५२३ प्रविविक्तभुक्तैजसः [ ग.शो.५/६+ रामो.ता. १२ प्रशान्तात्मा विगतभीः भ.गी. ६।१४ प्रविविक्तं तु तैजसम् आगम.४ प्रशान्तेन्द्रियसद्धातः शुद्धबुद्धिप्रविवेश हचक्षुः वृह. ६।१९ समन्वितः । प्राणापानौ ततो प्रविवेश६ मनः बृह. ६२११ जित्वा मनःशत्रून् सुखी भवेत् ममन. २१८६ प्रविवेश ह रेत: बृह. वाश१२ | प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तन. अध्यात्मो.६८ प्रविवेश ह वाक् बृह.६।१८ । प्रशासितारं सर्वेषामणीयांसमणोरपि। प्रविवेश ह श्रोत्रम् बृह.६।१।१०। रुक्माभं स्वप्नधीगम्यं विद्यात्तं प्रविष्णुरस्तु तवसस्तवीयान् ऋक्सं. ना.पू.ता.४५ पुरुष परम् भवसं. २।४२ प्रवृत्तोऽश्वतरीरथो दासीनिष्को प्रश्न-मुण्डक-माण्डूक्याथर्वशिरोऽथर्व. ऽत्स्यन्नं पश्यसि छांदो.५।१३१२ शिखाबृहज्जाबालनृसिंहतापनीनारद. प्रवृत्तिद्विविधा प्रोक्ता मानारी चैव परिव्राजक-सीता-शरभ-महानारा. वानरी १सं.सो.२।१०२ यण रामरहस्यगमतापनीशांडिल्यप्रवृत्तिलक्षणं कर्म ज्ञान सम्यास परमहंस-परिव्राजकानपूर्णा-सूर्यात्मलक्षणम् ना.प.३।१६१ पाशुपत-परब्रह्म-त्रिपुगतपन-देवीप्रवृत्तिं च निवृत्तिं च [भ.गी.१६७+ १८३० भावना-ब्रह्म-जावाल-गणपतिमहाप्रवृत्ते शस्त्रसम्पाते भ.गी. १२० वाक्य-गोपालतपन कृष्ण हयग्रीवप्रवृद्धधर्ममणुमेनमाय-(मा. पा.) कठो. २०१३ दत्तात्रेयगारुडानामथर्ववेदगतानाप्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि मेकत्रिंशत्सङ्घयाकानामुपनिषदा परोऽस्म्यहम् मैत्रे.उ. ३२१४ भद्रं कर्णेभिरिति शान्तिः । मुक्तिको.११५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy