SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ६९० सेवा यातु सैषा यातुधाना असुरा रक्षांसि पिशाचयक्षाः सिद्धाः सेवा ( माया ) वटबीजसामान्यवदनेश तिरेकैव सैषाऽवरपरा संहिता सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनं सैषा विराडनादी तयेद५ स दृष्ट५ सर्वमस्येदं दृष्टं भवति सैषा विश्वेदेवाः सोमपा असोमपाश्च सैषा शाम्भवी विद्या का दिविद्येति वा हादिविद्येति वा सादिविद्येति वा रहस्यम् सैषा षोडशी श्रीविद्या पश्वदशाक्षरी श्रीमहात्रिपुरसुन्दरी सैषाऽष्टौ वसवः सैषा सत्त्वरजस्तमांसि सैषा त्रस्येव विद्या तपति सैषा स्पर्शोष्मभिर्व्यज्यमाना बही नानारूपा भवति सैषां सावित्री विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् सैबैकाक्षर ब्रह्मणस्तपसोऽमे प्रादुर्बभूव सैबैकादश रुद्राः सैषोऽस्य प्रहो यद्वायुरन्नमायुर्वा एष यद्वायुः सोऽकामयत द्वितीयो म आत्मा जायेत सोऽकामयत प्रजाः सृजेयेति सोऽकामयत बहु स्यां प्रजायेयेति सोऽकामयत भूयसा यज्ञेन भूयो यजेय सोऽकामयत मेध्यं म इद‍ स्यादात्मन्व्यनेन स्यामिति सोऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा रत्नामन्त्यत्रैव समवलीयन्ते [ नृसिंहो. Jain Education International उपनिषद्वाक्यमहाकोशः १ देव्यु. १२ नृसिंहो. ९/२ ३ ऐत. १/६/३ २ ऐत. ३।१२ छांदो. ४ ३३८ देव्यु. १२ बहूचो. २ बह्वृचो. ४ १ देव्यु. १२ १ देव्यु. १२ महाना. १०/१ १ ऐत. ३२६/७ सूर्यो. ९ २ प्रणवो. ४ १ देव्यु. १२ २ ऐव. ३।१० बृ. ११२१४ सङ्कर्षणो. १ तैत्ति. २/६ बृद्द. ११२१६ बृह. ११२/७ ५१२+१८ सोऽन्तरा सोऽक्षरः परमः स्वराट् [ कैव. ११८ + महाना. ९/१३ [नृ.पू. १/४ + महो. १ ९ + गान्धर्वो २ + कालिको ६ सोम एव कुमारं जन्मनोऽमे २ ऐत. ४ | ३ ऽधिभावयति सोऽप्रभुग्विभ जंस्विष्टन्नाहारमजरः कविः सोऽग्रे भूतानां मृत्युमसृजत् सोङ्कारेण पत्रकूचैन स्नपयित्वा - इष्टभिर्गवैरा लिप्य सुमन:स्थले निवेश्याक्षतपुष्पैराराध्य प्रत्यक्षमा दिक्षान्तैर्वर्णैभवियेत् सोऽङ्गिरसमधीते स शाखा अधीतें स पुराणान्यधीते स कल्पानधीते [ नृ. पू. ५११५+ सोऽमिष्टोमेन यजते, स उक्थेन यजते सोऽचित्योऽनिर्वर्ण्यश्च पुनात्यशुद्धान्यपूतानि सोऽजः शेते मायया स्विद्रुहाचां - विश्वं न्यस्तं विष्णुरेको विजज्ञे सोsनिगूढ अव्यक्तव सोऽथर्वणैर्मन्त्रैरथर्वणवेदः सोदकैर्बिल्वपत्रैश्व यः कर्षमाणमुपोपविवेश सोत्रः, स मुक्ति, साऽतिमुक्तिः सोनाधृष्यः । स मे ददातु । मना धृष्यश्च भूयासम् सोऽनिरुद्ध नारायणस्तस्मै सृष्टिमुपादिशत् सोऽनिरुद्धः स ईशानो व्यक्तः सर्वकर्म सोऽनृताभिसन्धोऽनृतेनात्मानमंदपरशुं तप्तं प्रतिगृह्णाति सोऽन्तरादन्तरं प्राविशद्दिशवान्तरं प्राविशत् महाना. ९/९ सुबालो. ११३ For Private & Personal Use Only अ. मा. ३ गणेशो. ५/४ कुर्यान्मम पूजनम् । मम सान्निध्यमाप्नोति प्रमथैः सह मोदते २ बिषो. १८ सोऽद्भथ एव पुरुषं समुद्धृत्या मूर्च्छयत् २ ऐव. १।३ सोऽधस्ताच्छकटस्य पामानं नृ. पू. ५/१४ मात्मो. ६ ग. पू. २२८ मं. बा. २।१ नृ. पू. २/१ छांदो. ४२११८ बृह. ३|१|४ चिरयु. ७१३ मुगलो. २२५ ना. महो. २८ छांदो. ६।१६।१ अ. शिरः. १।१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy