SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ उपनिषद्वाक्यमहाकोशः मुखं दुःखं ६८३ - - अध्या सिन्दुरवातसाशं रविस्थान सुखदुःखादिमोहेषु यथा संसारिणां स्थितं रजः। शशिस्थान स्थितिः ॥ तथा ज्ञानी यदा स्थितं शुक्लं तयोरक्यं सुदुर्लभम् योगचू. ६१ तिष्ठेद्वासनावसितस्तदा । तयोसिन्दूरवर्णः पुरुषः पुराणः हेरम्बो. ५ नास्ति विशेषोऽत्र समा सिंहारूहां श्यामकान्ति शा. संसारभावना [यो. शि. श२२,२३ चक्रधरी हृदा। दुर्गा देवी तथा सुखदुःखे मे त्वयि दधानीति पिता, ध्यायेच्छरचापौ च बिभ्रतीम् वनदु. ७ सुखदुःखे ते मयि दध इति पुत्रः को. स. २०१५ सिंहो वा कुजरो वाऽपि तथाऽन्यो सुखदुःखे समे कृत्वा भ.गी. २।३८ वा मृगो बने। नवमाहो सुखमक्षयम श्रुते भ.गी. ५२१ दुराधों विश्वस्तश्च प्रजायते योगो. ७ सुखमात्यन्तिकं यत्तद्बुद्धिमानमतीसौता इति विवर्णात्मा साक्षा न्द्रियम्। एतत्क्षराक्षरातीतन्मायामयी भवेत् सीतो. २ मनक्षरमितीयते यो. शि. ३१५ सीता भगवती शेया मूलंप्रकृति सुखमास्यन्तिकं यत्तत् भ.गी. ६२१ संज्ञिता मोतो.५ सुखमानन्त्यमुत्तमम् शिवो. ७११८ सीतारामौ तन्मयावत्र पूज्यौ सुखमात्रियते नित्यं दुःखं विवियते जातान्याभ्यां भुवनानि द्विसप्त रा. पू. ३२१ सदा । यस्य कस्य च धर्मस्य सीदन्ति मम गात्राणि अ. गी. १।२८ प्रहेण भगवानसो म. शां. ८२ सुखमेव लब्ध्वा करोति सुखं स्वेव सीवनीपार्श्वमुभयं गुल्फाभ्यां विजिज्ञासितव्यमिति छांदो. ७।२२।१ व्युत्क्रमेण तु। निपीडयासन सुखरूपत्वमस्त्येतदानन्दत्वं सदा मेतच मुक्तासनमितीरितम त्रि. प्रा. २०४६ मम (निरुपाधिकनित्यं सीवनी गुल्फदेशाभ्यां निपीड्य यत्सुप्तो सर्वसुखात्परम् ) वराहो. ३।१० व्युत्क्रमेण तु । प्रसार्य आनुनो. सुखरूप: स्वयम्प्रभः (मात्मा) जा. द. ५।१३ ईस्तावासनं सिंहरूपकम् त्रि.प्रा. २१४४ सुखसङ्गेन बध्नाति भ.गी. १४॥६ (६) सुकृतदुष्कते सर्वाणि च सुखसंसेवितं स्वप्नं सुजीणमितद्वन्द्वानि __ भोजनम् । शरीरशुद्धिंकृत्वाऽऽदौ सुखदं संविदा स्वास्थ्य प्राण सुखमासनमास्थितः ॥ प्राणस्य संरोषनं विदुः शोधयेन्मार्ग रेचपूरककुम्भकैः यो. शि. ५१३६ मुखदुःखदशाधीरं साम्यान प्रो. सुखस्थापितसर्वाङ्गः सुस्थिरात्मा दरन्ति यम् । निःश्वासा इव सुनिश्चलः । बाहुदण्डप्रमाणेन शैलेन्द्र चित्तं तस्य मृतं विदुः भ. पू. ४।१२ कृतदृष्टिः समभ्यसेत् अमन. २।४९ सुखदुःखबुद्धथा श्रेयोऽन्त:कर्ता सुखस्यानन्तरं दुःखं दुःखस्यायदा तदा इष्टविषये बुद्धिः नन्तरं सुखम् । न नित्यं लभते सुखबुद्धिरनिष्टविषये बुद्धि दुःखं न नित्यं लभते सुखम् भवसं. ११० सर्वसारो. ५ सुखस्यैकान्तिकस्य च भ.गी. १४।२७ सुखदुःखमोहसंझं प्रमभूतमिदं सुखं त्विदानी त्रिविधं भ.गी. १८१३६ अगत् मैत्रा.६१० सुखं दुःखं न जानाति शीतोष्णे मुखदुःखं यथा यत्तु बोद्धव्यं च न विन्दति । विचारं चेन्द्रिउसयोच्यते मायुर्वे. ४ । याणां च न वेत्ति हि लयं गतः अमन. १।२४ को. त. १।४ म. पू. ४।४५ दुःखबुद्धिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy