SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ६७८ साऽम एव उपनिषद्वाक्यमहाकोशः साधरेव - साऽप एव सुभिक्षा बभूव तान्प्रति सात्त्विकांशेन जायन्ते कर्मण्या गृह्य निदधौ छांदो. १३१०५ द्रव्यसम्पदः। रजस्तम:साङ्घय एवावबुद्धा ये ते साडया स्वरूपेण भावा यज्ञबहिष्कृताः भवसं. ४७ योगिनः परे अ. पू. ५१४९ सात्त्विकी ज्ञानशक्तिः । राजसी साक्षयोगौ पृथग्बालाः भ.गी. ५४ क्रियाशक्तिः । तामसी द्रव्यशक्तिः ग. शो. ४।३ सायं योगं समभ्यस्ये पुरुष सात्त्विकी गजसी चैव भ. गी.१२ पशिकम् निरुक्तो. ११७ साङ्ख्थे कृतान्ते प्रोक्तानि भ.गी. १८।१३ सात्त्विकोऽस्मि सदाऽस्म्यहम् मैत्रे. ३१६ सा चेदस्मै न दद्यात् काममेना सात्त्विक्या दिशो वायुःसूर्योवरुणोमवक्रीणीयात् , सा चेदस्मै ___ऽश्विनाविति ज्ञानेन्द्रियदेवताः गणेशो. ४।४ नैव दद्यात्काममेनां यष्टया वा । सार्थकार्णद्वयं रामो रमन्ते यत्र पाणिना वोपहत्यातिकामेत बृह. ६.४७ योगिनः रामर. ५१४ सा चेदस्मै दद्यादिन्द्रियेण ते सा देवी त्रिधा भवति, शक्त्यासना यशसा यश बादधामीति बृह. ६।४।८ इच्छाशक्तिः क्रियाशक्तिः सा चैवाग्निः , सा च सूर्य:, सा साक्षाच्छक्तिरिति सीतो.६ वायुः, सा च चन्द्रमाः गुधका. ५२ साधक: साधयेत्सर्वमिह लोके सा जीवन्मुक्ततोदेति स्वरूपानन्द परत्र च सूर्यता. ६३ दायिनी महो. ४।३८ साधनचतुष्टयसम्पन्नः सत्यस्तुमर्हति ना. प. २११ साज्यं हविरनामयं मोदमिति शिखां साधनचतुष्टयसम्पन्न: सर्वसंसारोपरि यज्ञोपवीतं पितरं पुत्रं कलत्रं मनोवाकायकर्मभिर्यथाशानिवृत्त: ना. प. १२१ कर्म चाध्ययनं मन्त्रान्तरं साधनचतुष्टयसम्पन्नो यः सत्यस्यति विसृज्यैव परिव्रजत्यात्मवित् ना. प. ३१७७ स एव ज्ञानसन्यासी १ सं. सो.२।१३ सा तु (सुषुम्ना )मूलाधारादारभ्य साधनसम्पन्न एव सभ्यस्तुमर्हति १ सं. सो. २।१ - ब्रह्मरन्ध्रगामिनी भवति अद्वयता. २ साधनं प्रभवेत्युंसां वैराग्यादिसा त्वं वीरवती भव याऽस्मान् चतुष्टयम् वराहो. २२ वीरवतोऽकरत बृह. ६।४।२८ साधयन् वनकुम्भानि नव द्वाराणि सात्यकिश्चापराजितः भ.गी. १११७ बन्धयेत् ब्र. वि. ७५ सा त्याज्या सर्वयत्नेन सर्वनाशे साधवो दीनवत्सला एवासते ऽप्युपस्थिते । स्पष्टव्या सान सामर. ३७ भव्येन सश्वमांसेव पुल्कसी ना. प. ३५० साधिभूताधिदेवं मां भ.गी. ७३० सा त्रिविधा व्याप्य तिष्ठति (माया) सामर. ९८ साधियज्ञं च ये विदुः भ.गी. ७.३० सात्विकत्वात् समष्टित्वात् साक्षि साधुकारी साधुर्भवति बृह. ४।४।५ त्वाजगतामपि । जगत्कर्तुमकर्तु साधुत्वे नियोगं सुलभं पवित्रं वा चान्यथा कतुमीशते... सरस्व. ४० सुलभं सुकरं तद्विष्णुक्षेत्रं नारदो. १ साविकमायात्मको विष्णुः पा. ब्र. २ . साधुनमुरागादित्येव तदाहुः छांदो. २।१।२. साविक-राजस-तामस-लक्षणानि साधुभिः पूज्यमानोऽस्मिन् पीड्य. यो गुणाः शारीरको. ५ । मानेऽपि दुर्जनः । समभावो सास्विकं निर्मलं फलम् भ.गी. १४।१६ भवेद्यस्य स जीवन्मुक्त इत्यते मध्यात्मो. ४७ साविक परिचक्षते भ.गी. १७/१७ । साधुरेव स मन्तव्य: भ.गी. ९.३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy