SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पूर्णात्पूर्ण उपनिषद्वाक्यमहाकोशः पूर्ण दृधिपूर्णात्पूर्ण सुखात्मकम् महो. ५/४६ । पूर्वस्मिन्विशीला, माग्नेय्यां श्रद्धा पूर्यते प्रजया पशुभिर्मास्यास्माल्लोका (तत्र) पूर्वस्यां दिशि ब्रह्मा प्रजोद्वर्तते बृ. उ. २०१५ कृता जलिरहनिशं मामुपास्ते ___ भस्मजा.२०१३ पूर्वजन्मकृताभ्यासात्सत्वरं फल पूर्व तु तारकं विद्यादमनस्कं तदुत्तरम् मझते । एतदेव.हि विज्ञेयं तत्काक [ मं. वा. १२४+ अद्वयता. ५ मतमुच्यते यो.शि.१११४३ पर देवेभ्योऽमृतस्य ना३भाई (मा.पा.) तैत्ति.३।१०।६ पूर्वजातीः स्मरति (गर्भस्थो जीवः) गर्भो. ३ पूर्व देवेभ्यो अमृतस्य नामिः नृ.पू.२।१४ (ॐ) पूर्वदले श्वेतवर्णे यदा पूर्व देवेभ्योऽमृतस्य ना ३ भाषि तैत्ति.३।१०।६ विश्राम्यते मनः । तदा धैर्यमुदारं पूर्व बीजयुता विद्या ह्याख्याता व धर्मकीर्तिमतिर्भवेत् विश्रामो. १ पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते । ___ याऽतिदुर्लभा योगकुं. २।३७ संविदस्तत्प्रयत्नेन मार्जनीयं पूर्व मनः समुदितं परमात्मतत्त्वात्। महो. ५।५२ विजानता म. पू. ४।५५ पूर्व यथोदिता या वाग्विलोमेनास्तगा पूर्वपत्रे सूर्यायाग्नेयपत्रे रवये दक्षिणे भवेत् योगकुं. ३।१० विवस्वते नैर्ऋतो खगाय पश्चिमे । 'पूर्व यः कथितोऽभ्यासश्चतुर्थोशं परि. वरुणाय वायव्ये मित्राय सौम्ये प्रहेन् । दिवा वा यदि वा सायं मादित्याय ईशान्ये नमो महसे सूर्यता. ४१ याममात्रं समभ्यसेत् १यो.त. ६७ पूर्वपूर्व प्रकुर्वीत यावदुत्थानसम्भवः । पूर्वाभ्यासेन तेनैव भ.गी.६४४ सम्भवत्युत्तमे प्राज्ञ: प्राणायामे पूर्वा सन्ध्या हंसवाहिनी प्रामी मध्यमा सुखी मवेतू जा.द.६।१५ वृषभवाहिनी माहेश्वरी । पश्चिमा पूर्वप्राणः प्रभुविमतर हिरण्यम् छांदो. ८।५।३ गरुडवाहिनी वैष्णवी । गायत्रीर. ५ पूर्वमागे सुषुम्नाया राकाया संस्थिता कुहूः जा.८.४।१८ पूर्वादिदिशि गणेशबटुकक्षेत्रपालपूर्वभागे पधोलिकं शिखिन्यां चैव योगिन्य: . तारोप. ११ पश्चिमम् । ज्योतिर्लिङ्ग भ्रुवोर्मध्ये पूर्वा दिक्प्रथमा कुक्षिर्भवति गायत्रीर.३ नित्यं ध्यायेत्सदा यतिः अ. वि. ८० पर्वापरापरिज्ञानमजातेः परिदीपकं । अ. शां. २१ पूर्वमक्षरं पूर्वरूपं, उत्तरमुत्तररूपं, पूर्वाभिमुखो भूत्वा भूरिति व्याहृतियोऽवकाश: पूर्वरूपोत्सररूपे, गायत्रं छंद ऋग्वेदोऽग्निदेवता महो.२४ मन्तरेण सा संहितेति ३ऐत. २५।१ पूर्वायां भवतु गायत्री पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् गोपालो.२०१३ गायत्रीर.५ पूर्वावस्थात्रयं यत्र जाग्रदित्येव संस्थितं अ.पू. ५।८७ पूर्वमेवाक्षरं पूर्वरूपं, उत्तरमुत्तररूपं, योऽवकाश: पूर्वरूपोत्तररूपे पूर्वाऽस्य मात्रा जागर्ति जागरितं मन्तरेण येन सन्धि विवर्तयति येन ___ द्वितीया स्वप्नं तृतीया सुषुप्तिश्चतुर्थी म.शिखो.३ स्वराः स्वरं विजानाति येन मात्रा | पूर्वाऽस्य मात्रा पृथिव्यकारः स मात्रा विभजते सा संहिता ३ऐत. ११५।२ ऋग्भिग्वेदो ब्रह्मा वसवो गायत्री पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो , गार्हपत्यः म.शिखो. १ मया। माहारा विविधा भुक्ताः पूर्वाह्ना कालिका सन्ध्या गायत्री कुमारी गायत्रीर. ६ पीता नानाविधाः स्तनाः गर्भो. ४ पूर्वा दृष्टिमवष्टभ्य ध्येयत्यागविलापूर्ववासनया युक्तः शरीरं सिनीम् । जीवन्मुक्ततया स्वस्थो चान्यदाप्नुयात् यो.शि. ११४१ लोके विहर विश्वरः महो. ६६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy