SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सबर्षा उपनिषद्वाक्यमहाकोशः सर्वोप सपा पोषरस्नानां सुसमुद्रिकया | सर्वेषां शरीराणां समानगुणाभवन्ति सामर. १०१ ऽनया । दुखालया नित्य । (एवं) सर्वेषां सङ्कल्पानां मन मछमस्तु मम लिया [याज्ञव.१६+ महो. ३१४७ ___ एकायनम् [बृह. २।४।११+ ४।५।१२ सोपा पुरुषाणामन्तःपुरुषः स | सर्वेषां समवायेन सिद्धिः स्यापारमा स विशेयः त्रि. ता. ५.१ द्योगरक्षणा योगो. ३२ सषां पूर्वोकामयज्ञक्रम मुक्ति (एवं) सर्वेषां स्पर्शानां कममिति ब्रह्मपुत्रा प्रोवाच पा. न. ५ ___ वगेकायनम् [बृह.२।४।११+ ४।५।१२ सपी प्रणवो बीज स: शक्तिः सर्व स्पर्शा मृत्योरात्मानः छांदो. २।२२।३ प्रकीर्तिता गुह्यका.८1१ । सर्वे स्पर्शा लेशेनानभिनिहिता सषी प्राणित प्रारब्धसश्चिता वक्तव्या मृत्योरात्मानं गामिकर्मशाधर्म्यदर्शनात्कर्मा परिहराणीति छांदो. २।२२।५ भिप्रेरिताः सन्तो जनाः सर्वेऽस्मै देवा बलिमावहन्ति तैत्ति . ११५।३ क्रियाः कुर्वन्ति व. सू.७ सर्व स्वरा इन्द्रस्यात्मानः छांदो. २।२२।३ (*) सर्वेषी प्राणियुनुदाना सर्वे स्वरा घोषवन्तो बलवन्तो निरखनाध्यक्तामृतनिधी _ वक्तव्या इन्द्रे बलं ददानीति छांदो. २।२२।५ विकपविलासः स्थितिर्विजृम्भते स्वसंवे. १ । सर्वे होतारो यत्रैकं भवन्ति चित्त्यु. १२१ बपी वीजामा हयग्रीकाक्षर । सर्वेषु कालेषु लाभालाभौ समो पीजमनुत्तमं मन्त्रराजात्मकंभवति हयग्री. ६ कृत्वा...ध्रुवशीलोऽष्टौ मास्ये. पषी प्रमादीनां देवर्षीणां काकी चरेत् (?) मनुष्याणां मूतिरेका परत्र.६ सर्वेषु तीथेषु स्नातो भवति ऊर्ध्वपुं. ६ सली भूतानामन्तरपुरुषः स म सर्वेषु भूतेषु गणेशमेकं विज्ञाय तं मास्मेति विचात् ३ ऐत. २।४८ मृत्युमुखात् प्रमुच्यते हेरम्बो. ८ पषी भूताना मूर्षा भवति कौ..४२ सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते ३ ऐत. २०३२४ वर्षेषी भूतानां मूर्षा राजा भवति बृह. २१११२ सर्वेषु वेदेष्वारण्यकमावर्तयेत् मारुणि. २ बा भूतानां मूति वा महमेत सर्वे सहैवावनिपालसङ्घः भ. गी. १११२६ मुपास इति कौ. स. ४।२सर्वैरेव ( अक्षरैः) स इन्द्रोऽभवत् अव्यक्तो. ६ (पर्व) सषी रसानां जिहै. सवैरेव (अक्षरैः) स विष्णुरभवत् अव्यक्तो. ६ कायनम् [पह. २।४।११+ ४।५।१२ सर्वोत्कृष्ट परमद्युतिप्रद्योतमान (प) सर्वेषां रूपाणां चक्षु ___ तत्त्वाकाशं भवति अद्वयता.४ रेकापनस् [बह. २।४।११+ ४।५।१२ सर्वोत्कृष्टपरमाद्वितीयप्रद्योतमानं संषा परतूनां मुरूपवस्तु भवति ना.उ.ता. ३१ । ___ तत्वाकाशं भवति म. प्रा. १३ सषी वा पतसूतानामाकाशः सर्वोपनिषदभ्यासं दूरतस्त्यज्य पराषणम् न.पू.३।६+त्रि.ता. पा२२+ग.पू.२।९ सादरम्। तेजोबिन्दूपनिषद(प) सर्वेषां विसर्गाणां पायु मभ्यसेत्सर्वदा मुदा । सकृदभ्यास. कापनम् [ पह. २।४।११+ ४५०१२ मात्रेणब्रौवभवतिस्वयम् [ते.बि. ६।११०,११ (4) पपा बेदानां वागेकायनं सर्वोपकारी मोक्षी भवति दत्तात्रे. श६ [...९४१११+ ४।५।१२ सर्वोपनिषदां मध्ये सारमष्टोत्तरं (प) सर्वेषां शम्दाना श्रोत्र शतम् । सकृच्छ्रवणमात्रेण मेकापनम् [ह. २।४।११+ ४।५।१२ सर्वाधौघनिकृन्तनम् मुक्तिको. ११४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy