SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सर्वत्रानि सर्वत्रानिकेतः स्थिरमतिः...कटिसूत्रं च कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्वरे दात्मानमन्विच्छेत् सर्वप्रनीरसमिह तिष्ठत्यात्मरसंमनः सर्वत्र पुण्यापुण्यवर्जितः ज्ञानाज्ञानमपि विहाय... प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः तुरीया. ३ सर्वत्र भानुवन्मुमुक्षूणामाधारः स्वययोतिर्ब्रह्माकाशः सर्वदा विराजते सर्वत्र भावना गन्धः सर्वत्र युग्मकृत्या ब्राह्मणानर्चयेत् सर्वत्र रोह पूर्वेष्वरोद्दपूर्वायुदात्तेष्वनुदात्तान्यभिगीतेवनभिगीतानि सर्वत्र समबुद्धयः सर्वत्र सर्वतः सर्वब्रह्ममात्रावली कनम् । सद्भावभावनादाढर्या द्वासनालयम सर्वत्र सुखवानहम् सर्वत्र सौष्ठव्यं लुपेषु रेफसन्धयः उपनिषद्वाक्यमहाकोशः Jain Education International ना. प. ३१८७ प. पू. २१९ सर्वत्र वर्तते जाग्रत्स्वप्नं जामति वर्तते । सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः । निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः । समदुःखसुखः भ्रांतो प्राप्तं च भक्षयेत् सर्वत्र विनामितप्रणामितेष्वविना मितेष्वविनामितान्यप्रणामितानि संहितो. २1१ सर्वत्र विसर्गोपगृहेष्वविसृष्टान्यनुपगृहीतानि संहितो. २२ सर्वत्र शुभाशुभ योरनभिस्नेहः [तुरीया ३+प इं. ९ सर्वत्र समदर्शनः भ. गी. ६।२९ भ.गी. १२।४ ना. प. ८/२३ मं. बा. २३५ ना. प. ४/३९ संहितो. २/१ त्रि.ना. १२/१० महो. २/५१ ना. प. ५।४८ अध्यात्मो १३ ते बिं. ३१३८ मंहितो. २/१ सर्वदा स सर्वत्र ह्रस्वकर्षणेषु दीर्घ कर्षणानि दीर्घकर्षणेषु मन्द्रकर्षणानि सर्वत्रान्तः पदार्थविवेचने मनोयुक्ताभ्यास इष्यते सर्वत्रावस्थितं शान्तं चिद्रोत्यनुभूयते सर्वत्रावस्थितो दे सर्वत्राहमकर्तेति दृढभावनया ऽनया । परमामृतनाम्नी सा समतैवावशिष्यते i सर्वदा द्वैतरहित मानन्दरूपः सर्वाधिष्ठानः... परं ब्रह्मानु सन्दध्यात् सर्वदाऽनवच्छिन्नं परं ब्रह्म तस्माजाता परा शक्तिः स्वयजोतिरात्मिका महो. ६२ सर्वथा वर्तमानोऽपि [भ.गी. ६।३१ + १३।२३ सर्वदहनोऽयमात्मेत्याचक्षते सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा सर्वदा मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङखः स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो भवति सर्वदा यमामनन्ति यन्नमस्यन्ति देवाः स ब्रह्मा स शिवः सर्वदा शुचिरशुचिर्वा पठन्त्राह्मणः सलोकतां समीपतां सरूपतां सायुज्यता सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम शून्योऽहं सर्वात्मा सर्वदा _ऽऽनन्दवानहम् सर्वदा सर्वसोम्येति प्रणवपूर्वकं कमण्डलुं परिगृह्य... चारपरो भवेत् For Private & Personal Use Only ..स्वाश्रमा ६५३ संहितो. २२ अद्वयता. ६ अ. पू. ५/२१ भ.गी. १३/३३ सुबालो. ९।१४ नृसिंहो. २८ यो. चू. ७१२ ते . बि. ३।१५ ना. प. ५/५२ सूर्यता. १२ कलिसं. ५ मैत्रे. ३२४ छांदो. २९/१ ते. बिं. ३ २७ ना. प. ४/५० www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy