SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ६१६ सप्तरात्र उपनिषद्वाक्यमहाकोशः स ब्रह्म - ह सप्तरात्रलयेनापिपरेलीनस्य योगिनः। | स प्रणवमधीते, यः प्रणवमधीते मा ब्रह्मविश्वनेतृत्वं श्रुतिज्ञानं ॐ सर्वमधीते नृ. पू. ५।१५ च वर्तते अमन. ११५७ ! स प्रणवमेवास्याः पुरोगमकरोत् शौनको. ११३ सप्तरात्रोषितं बुद्रुदं भवति गो . ३ स प्रणवया तयैवर्चा हविर्ध्यात्वासप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्व ऽऽत्मानमात्मन्यमौ जुहुयात् अव्यक्तो. ५ रदावली गुह्यका. १६ स प्रणवं सर्व पञ्चमं भवति न. पू. २।२ सप्तवकं तु रुद्राक्षं सप्तमालाधि स प्रयोजनता तेषां स्वप्ने विप्रतिदैवतम् । तद्धारणान्महाश्रीः ___ पद्यते [वैतथ्य. ७+ अ. शां. ३२ स्यान्महदारोग्यमुत्तमम् रु. जा. ३१ २१ सप्रशान्तः सकृज्जोतिः समाधि(मथ) सप्तविधस्य वाचि सप्त रचलोऽभयः अद्वैतो. ३७ विध सामोपासीत छांदो. २८१ स प्राणमसृजत, प्राणाच्छ्रद्धां खं सप्तविंश इति प्रोक्तः शिवः सर्व वायुज्योतिगपः पृथिवीन्द्रियम प्रो. ६४ जगत्पतिः शिवो. १११४ स प्राणस्तदु वाङ्नः मुण्ड. २।२।२ सप्तशतं पुरुषस्य मार्गाणि निरुक्तो. २११ स प्राणस्य प्राणः चित्यु. ७.३ सप्त सागरा जायन्ते पुरुषोत्तमात् सि. वि. २ स प्रियाणां त्वं प्रियपतिः गणेशो. २।१ सप्तस्वरमयो नादो लौकिका स बाह्यमभ्यन्तरनिश्चलात्मा लोकिकात्मकः । ब्रह्मानन्दानु ज्ञानोल्कया पश्यति चान्तरात्मा पैङ्गलो. ४।१२ सन्धायी येनेदं धार्यते जगत् गान्धर्वो. २ स बाद्याभ्यन्तरव्यापि निष्कलोऽहं सप्तद्विषतो भ्रातृव्यानवरुणधिः बृह. २।२।१ निरञ्जनः १ सं.सो.२।२१ सप्तहोता सप्तधा विकृप्तः चित्यु. ११६६ स बाह्याभ्यन्तरान्भावान् स्थूलान सप्तात्मानं चतुरात्मान चतुस्सप्ता सूक्ष्मतरानपि । तुर्यमालम्ब्य स्मानमोकार ( सर्वेश्वरं द्वाद कायान्तस्तिष्ठामि स्तम्भितस्थितिः अ. पू. ३११३ शान्ते) तुरीयमानन्दामृतरूपं स बाह्याभ्यन्तरे देहे ह्या ऊर्य च षोडशान्ते नृसिंहो. ३।४ दिक्षु च । इत आत्मा ततो. सप्ताचिषः समिधः सप्त होमाः मुण्ड. २।११८ ऽप्यात्मा नास्त्यनात्ममयं जगत् महो.६।१० सप्तात्मानं चतुरात्मानं मकारं स वाद्याभ्यन्तरेऽपरिमितातिनिभं ब्रह्माणं नाभौ नृसिंहो. ३।४ तत्त्वं महाकाशम् म. ना.४।१ समात्मानं चतुरात्मानं मकार रुद्र स बाह्याभ्यन्तरे सूर्य निभंसूर्याकाशम् म. प्रा. ४.१ भ्रूमध्ये नृसिंहो. ३।४ स बाह्याभ्यन्तरो ह्यजः मुण्ड, २०१२ सतात्मानं चतुरात्मानमुकारं स बिन्दुः सोऽपि पुरुप: शिवविष्णुं हृदये नृसिंहो. ३४ सूर्येन्दुरूपवान् रामर. ५/८ समार्चिषः समिधा सप्त जिह्वाः महाना. ८२ स बुद्धिमान्मनुष्येषु भ.गी.४१८ समास्यासन परिधयः[मुद्गलो.१।६+ चित्त्यु. १२।३ स ब्रह्म, अयमात्मा गणेशो. २।१ [ऋ. मं. १०१९०।१५+ वा. सं. ३१११५ स ब्रह्मचारिवृत्तिश्च स्तम्भोऽथ सप्रमानन्प्रतिगृभ्णीत विद्वान् सहवे. ९ फलितस्तथा मंत्रिको.११ स प्रजापतिरानुष्ठभाभ्यामर्थ: स ब्रह्मण: पर एता भवति भैत्रा.४४ भ्यामहोरात्रावकल्पयत् अव्यक्तो.६ स ब्रह्मयोगयुक्तात्मा भ.गी. ५/२१ सप्रजापतिरेकः पुष्करपणे स ब्रह्मवित्स लोकवित्स वेदवित्स समभवत् [. जा. १११+ नृ. पू. १११ भूतविस पात्मवित्स सर्वविदिति बृह. ३७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy