SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सत्यं व पिन्त्यमृतेन सार्धं मृत्योः परस्वादमृता भवन्ति ६२८ सत्यं वदिष्यामि सत्यं विज्ञानमनन्तं ब्रह्म यस्मिन्नि दमतं च प्रोतं च सत्यं वै चक्षुरक्षिण्युपस्थितो हि पुरुषः सर्वार्थेषु वदति सत्यं वै तद्रसमापो ज्योती रसोमृतं ब्रह्म भूर्भुवः स्वरोम् सत्यं वै सद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् सत्यं शाण्डिल्य परं ब्रह्म निष्क्रियमक्षरमिति सत्यं त्रैष्ठयं व्याहृतीनां वचैव प्रज्ञानं सप्तमं जीवानाम् सत्यं सत्यं ह्यमृतः सम्बभूव सत्यं सम्मार्जनं स्मृतम् सत्यं सूक्ष्मं परिपूर्णमद्वयं (ब्रह्म) सत्यं हीत्थं पुरस्तादयोनि सत्यं हीन्द्रः स होवाच मामेव विजानीहि सत्य ह्येव ब्रह्म सत्यः सत्यं पुण्यमासीत् पुण्यो वादैविकं सत्यं सत्त्वमार्ष सत्यं सर्वं सत्पथाय स्वाहा सत्यः सूक्ष्म संविभुश्चाद्वितीयः सत्यारो दमेोद्धव: स त्यागः साविको मतः स त्यागीत्यभिधीयते सत्यात्तत्र कदाचिन्न प्रमदितव्यं तन्त्रोद्धूलनत्रिपुण्ड्राभ्याम् सत्यात्म प्राणारामं मनआनन्दम्, शान्तिसमृद्धममृतम् सत्यादिरूपं शिवमेवंविदानो विष्ण्वादिबुद्धया दीयतेऽज्ञानसङ्गात् उपनिषद्वाक्यमहाकोशः [ तैत्ति, १।१।१+१।१३ सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघोऽस्म्यहं सत्यानन्दोऽस्म्यहं सदा सत्यं वाचः प्रतिष्ठा, सत्ये सर्वे प्र विष्ठितं, तस्मात्सत्यं परमं वदन्ति महाना. १७११ सत्यानृतोपभोगार्थो द्वैतीभावो महात्मनः शांडि० २२ मैत्रा. ६।६ वनदु. १२१ Jain Education International इतिहा. ७ ऐतरे. शां. कौलो. शां. महाना. ११।१० शांडि. ३१/२ इतिहा. ४४ गुह्यका. ७४ शिवो. १/२५ नृसिंहो. ९१९ नृसिंहो. ९/६ कौ. स. ३१ बृह. ५/४/१ परिमा ५/१ मैत्रे. १।११ कृष्णोप. १६ भ.गी. १८/९ भ.गी. १८ । ११ भ. जा. २८ तैत्ति. ११६/४ सि. शि. ३ सत्यो ज्योतिः सत्यानन्दचिदात्मकं सात्त्विकं मामकं धामोपास्व सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् | भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् सत्यमेवाप्येति यः सत्यामेवास्तमेति सुबालो. ९/७ सत्यासत्यादिहीनोऽस्मि सन्मात्रा तैत्ति. १।११।१ नास्म्यहं सदा सत्ये ज्योतिषि जुहोमि स्वाहा सत्येन तिष्ठासेत्, सत्योऽयमात्मा सत्येन न सुवर्गाल्लोकाच्यवन्ते कदाचन दत्तात्रे. ११ ते. बिं. ३।३१ ते.बि. ३९ मैत्रा. ७/११ For Private & Personal Use Only मैत्रे. ३२३ महाना. ११।३ सुबालो. १३/३ महाना. १६।१२ मुण्ड. ३।१।६ सत्येन पन्था विततो देवयानः सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् मुण्ड ३३११५ सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि सत्येनापिहिता गुद्दा सत्येनैनं तपसा योऽनुपश्यति सत्येनैनं मनसा साधु पश्यति, सत्येनैनं मनसा वाचं नयति सत्ये सर्वे प्रतिष्ठितं, तस्मात्सत्यं परमं वदन्ति सत्ये होव दीक्षा प्रतिष्ठिता सत्यो जेनातिः सत्यान्तरात्मा सत्योद्योगः सत्यः सत्कर्मा सत्यं सत्यं वितानमासीत्सत्यं सत्याय स्वाहा सत्यो ज्योतिः सत्वं प्राणाः वाधाराः सत्त्वं संयानाः सत्यः सत्वंप्रकाश ज्योनिषेस्वाहा पारमा. ५५२ महाना. १७/१ इतिहा. १७ श्वेताश्व. १।१५ इतिहा. ५० महाना. १७/१ वृद. ३/९/२३ पारमा. ४।१० www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy