SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ षण्मास वैखानसहरद्विजौ भूखकाव्यापकः शिपिविष्टोऽनग्निको (नास्तिको) वैराग्यवन्तोऽप्येते न सन्यासाः [ना. प. ३।१+ षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः षण्मासा उत्तरायणम् षण्मासा दक्षिणायनम् भूम्यां विहरन्ब्रह्मविद्वरीयान्भवति षष्ठं सप्तममथ वहिसारथिमस्या मूलत्रिकमा (दे) वेशयन्तः । कथ्यं कविं कल्पकं काममीशं तुष्टुबांसो अमृतत्वं भजन्ति षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च । कुलान्युद्धरते प्राज्ञः सभ्यस्तमिति यो वदेत् षष्ठीच यामिन्द्रसेनेत्युत बाहुस्तां विद्यां... ( ) षष्ठे आत्माम्नायः परमात्मा मठः षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति अणुर्भवति । स वन्यो भवति मागच्छति मुहूर्तान्येष्टिहस्तेऽस्मादपद्रवन्ति स भागच्छति विश्वक्षणामा सन्दी आगच्छति विरजां नदीं वां मनसैवास्येति उपनिषद्वाक्यमहाकोशः षष्ठश्चन्द्रमा भवति षष्ठं च तालुकाचक्रं घण्टिका स्थानमुच्यते । दशमद्वारमार्ग तद्रामदन्तं च तज्जगुः । तत्र शून्ये व्यंकत्वामुक्तो भवतिनिश्चितम् योगरा. १३ Jain Education International षष्ठे मुखनासिकाक्षिश्रोत्रं च सम्भवति नवम् १ सं. सो. २/३ षष्ठयामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् षष्ठयां भूमावसौ स्थित्वा सप्तम भूमिमानुयात् यो. शि. १११०९ भ.गी. ८१२४ भ.गी. ८/२५ | षोडशकलं भारद्वाजः पुरुषं वेत्थ ... (इति) षोडशकलावृतस्य वराहो. ४।१ ना.पू. खा. १९ स आगच्छ. त्रिपुरामहो. ९ षोडशदले अत्रे चन्द्रावती षोडशमात्राञ्चतुःषष्टिभेदमेस्य... एकोऽपि ब्रह्मप्रणवः षोडशवपापलानि, नवस्नायुशतानि १ सं. सो. २७ | षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः षोडशस्वरा भवन्ति मठाम्ना. ८ ग. पू. ता. २१३ | षोडशहलतूर्यस्वरबिन्दुमेलनरूपा षोडशं वर्षशतं जीवति ( अथ ) षोडशारं षोडशपत्रं चक्रं भवति षोडशारे दिक्पालाः सायुधाः षोडशी (मात्रा) पुनञ्चतुष्षष्टिमात्रा बोढारूपो भवेत् पिण्डो. ६ गर्भो. ३ ब्रह्मण आवरण... षोडशकलो व पुरुष: षोडशकलो वै पुरुषः, पुरुष एवं सर्व षोडशका (क) लः सोम्य पुरुषः पश्चदशाहानि माशीः काममपः पिब गणेशो. २२ कौ. स. ११४ को. स. ११५ कौ. व. ११४ स स भागच्छति विभुप्रमितं ब्रह्मयशः प्रविशति स आागच्छति सालज्यं संस्थानं तं ब्रह्मरसः प्रविशति समागच्छतीन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः For Private & Personal Use Only ६१३ निरुको. ११४ हंसो. ९ ना. बि. १९ अध्युप. ४३ प्रश्नो. ६।१ कलिसं. ५ ग. पू. ३।१ नृ. पू. ५/६ छांदो. ६७११ राघोप. ११५ तुरीयो. २ निरुको. २/१ नृ. पू. ५/७ वारोप. २ छांदो. २।१६। नृ. पू. ५/५ ग. पू. २/१० ना. प. ८४ गुझषोढा. १ कौ. स. ११९ को. व. ११५ कौ. व. ११५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy