SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ६१० श्रोत्र होच श्रोत्र होश्चक्राम तत्संवत्सरं प्रोष्य ( आगत्य ) पर्येत्योवाच... [ छांदो. ५|१|१०+ श्रोत्रः प्रतिश्रुत्कस्तेजोमयोऽमृत मानन्दाः श्रोत्रियस्य... वे ये शतं कर्मदेवानां देवानामानन्दाः श्रोत्रियस्य... ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः श्रोत्रियस्य... ते ये शतमिन्द्र स्यानन्दाः श्रोत्रियस्य... ते ये शतं प्रजापते मयः पुरुषः श्रोत्राक्षिकटिगुल्फप्राणगल स्फिग्देशेषु व्यानः सध्वरति श्रोत्रादीनि ज्ञानेन्द्रियाणि श्रोत्रादीनीन्द्रियाण्यन्ये श्रोत्राद्दिश: ( निरभिद्यन्त ) श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते बृह• ६३२ श्रोत्राय स्वाहाऽऽयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सरस्रवमवनयति... श्रोत्रियस्य चाकामहतस्य, ते ये शतं मनुष्यगन्धर्वाणामानन्दाः तैत्ति २८ श्रोत्रियस्य चाकामहतस्य ते ये तैत्ति. २/८ शतं देवगन्धर्वाणामानन्दाः श्रोत्रियस्य... ते ये शतमाजान तैत्ति. २१८ जानां देवानामानन्दाः श्रोत्रियस्य... ते ये शतं देवाना तैत्ति. २८ तैचि २८ तैत्ति. २२८ तैत्ति. २८ तैत्ति. २८ तैत्ति २८ बृह. ६|४|१२ तैचि २८ रानन्दाः श्रोत्रियत्य... ते ये शतं बृहस्पते रानन्दाः श्रोत्रियस्य दारेण नोपहासमिच्छेत् श्रोत्रियस्य... स यश्चायं पुरुषे । यासावादित्यै । स एकः भोत्रियं ब्रह्मनिष्ठं स्वगुरुं गच्छेद्यधाविधि उपनिषद्वाक्यमहाकोशः Jain Education International बृह. ६।१।१० बृद्द. २/५/६ शांडि. १६४१७ शारीरको १ भ.गी. ४।२६ २. ऐत. १।४ सुबालो. ११५ रुद्रहृ. ३५ श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्ति बहिष्कृतम् । व्रात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते श्रोत्रे आघारौ ( शारीरयज्ञस्य ) श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् श्वानो वैन १ सं. सो. २।६४ प्रा. हो. ४/२ श्रोत्रेण सर्वान्छब्दानानोति श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्च श्रोत्रेण हि तच्छृणोति श्रोत्रेण हि शब्दशब्छृणो श्रोत्रे तृप्यति चन्द्रमास्तृप्यति श्रोत्रे पक्षसी चक्षुषी युक्ते श्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः श्रोष्याम्यहमिति श्रोत्रम् श्रौताश्रौतेषु धारणम् । वेदोक्त विधिना श्रौतं तद्रहितमश्रौतम् लिङ्गोप. २ श्रौतस्मार्ते च विश्वासो यत्तदा स्तिक्यमुच्यते लक्षणं बलवदिन्द्रस्य श्लेष्णो रसः । रसाच्छोणितम् । शोणितान्मांसम् । मांसान्मेदः । . ' मेदसः स्नावा । स्नावोऽस्थीनि । व्याख्यानानि श्वयोनिं वा सुकरयोनिं वा चाण्डालयोनि वा पापाचारा गच्छन्ति वरान सुहृदश्चैव श्वः कार्यमद्य कुर्वीत पूर्वा चापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् श्वानेन सागरे पीते निःशेषेण मनो भवेत् श्वानो नया सि ५ For Private & Personal Use Only शांडि. १/७/५२ कौ. त. ३३४ १ ऐव. १२७१५ बृह. १।४।१७ बृह. ३१२३६ छांदो. ५/२०/२ १ ऐन. ३ ८ ६ बृह. ६|१|४ बृह. ११५/२१ अस्थिभ्यो मज्जा । मज्जातो रेवः निरुको. १/२ श्लेष्म मूत्रपुरीषेषु दुर्गन्धे जन्म सम्भवे । व्याधिशोकगणे घोरे ममत्वं हि शरीर के श्लेष्मादि धनञ्जयकर्म लोकाः सूत्राण्यनुव्याख्यानानि जा. द. २/६ छांदो. २२२११ दुर्वासो. २८ शांडि. १।४।९ बृह. ४/१/२ छांदो. ५/१०१७ भ. गी. १/२६ भवसं. ११३८ ते.बि. ६ ९६ वृह. ३/९/२५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy