SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ६०४ शृणु मे शृणु मे परमं वचः तो नास्ति मेऽमृतम् शृण्वन्ति विश्वे अमृतस्य पुत्रा बाये धामानि दिव्यानि तस्थुः सोऽपि बहवो यं न विशुः शृण्वन्त्वज्ञातवास्ते जानन् कस्माच्छृणोम्यहम् | मन्यन्तां वा द्विजः । सङ्क्षिप्य वापयेत्पूर्व केशश्मश्रुनखानि च शेषनागोऽभवद्रामः कृष्णो ब्रह्मैव संशयापन्ना न मन्येऽहमसंशयः अवधू. १६ nuary तन शृणोति नहि श्रोतुः श्रुतेर्विपरिकोपो विद्यतेऽषिनाशित्वात् शेमुषी दक्षिणा प्रोक्तका सा यस्यामीक्षणे मुखम् । दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः द. मू. २१ शेषकर्मप्रसिद्ध केशान्सप्ताष्ट उपनिषद्वाक्यमहाकोशः श्यामाच्छ भ.गी. १८/६४ | शोकस्थान सहस्राणि इर्षस्थानभ.गी. १०।१८ शतानि च । दिवसे दिवसे मूढमाविशंति न पण्डितम् शोकातिगो मोड़ते स्वर्गलोके शोणितातिरेके स्त्री भवति शोणितान्मांसं मासान्मेदः [ गर्भो. १२ + शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राऽभिधीयते शोधनं मलजालानां घटनं चन्द्रसूर्ययोः । रसानां शोषणं सम्यङ्ग्रहामुद्राऽभिधीयते शैलूषो वेषखावाभावयोश्च यथा पुमान् । तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापर: शैशवे गुरुतो भीतिर्मातृतः पितृ तस्तथा । जनतो व्येष्ठबालाब शैशवं भयमन्दिरम् शोकमोह विनिर्मुक्तो विष्णुं ध्यायन्न सीदति शोक विद्ममानसः श्वेताश्व. २/५ कठो. २१७ Jain Education International ६. ४।३।२७ ना. प. ४/३९ शाश्वतम् शेषस्थिर समाधानो येनत्यजसि तत्रज | चिन्मनः कलनाका प्रकाशतिमिरादिकम् शेषायुतफणाजालविपुलच्छत्र शोभितं... निरतिशयाद्वैतपरमानन्दलक्षणमादिनारायणं ध्यायेत् त्रि.म.ना. ७/१२ शेषो ह वै वासुदेवात्सङ्कर्षणो नाम सङ्कर्षणो. १ भ.गी. ११५ जात आसीत् शैब्यश्च नरपुङ्गवः शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि महो. ३।४९ कृष्णो. १२ महो. ६/६ महो. ३१३३ २ आत्मो. २१ श्यामवर्णे वायुदले यदा विभ्राम्यते मनः । निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् मा. प्र. १ भ. गी. १।४५ मनः । तदा सर्वगुणं ज्ञानं चैतन्यं च मतिर्भवेत् भवसं. १९ कठो. १११२,१८ निरुक्तो. ११३ निरुको. १२ शोभनः शोभमानः कल्याणः शोभनाशोभनोऽस्म्यहम् शोषयाशु यथा शोषमेवि संसारपादपः शौचमिद्रियनिग्रहः [ मैत्रे. २/२ + शौच नामद्विविधंबाह्यमाभ्यन्तरंचेति शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छन् शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ शौर्य तेजो धृतिर्वाक्ष्यं श्मशानेषु दिगन्तेषु स एव छलना स्तनः । श्वभिरास्वाद्यते काले लघु पिण्डान्धसः [महो. ३ | ४२ + याज्ञव. ११ श्यामवर्णे मध्यवले मदा विश्राम्यते यो. भू. ६५ For Private & Personal Use Only ध्या.निं. ९१ नृ. पू. २१७, ११ मैत्रे. ३१५ मुक्तिको २/१८ स्कन्दो. ११ शांडि. १/१११ ब्रह्मो. १ मुण्ड. ११३ भ.गी. १८४३ विश्रामो. १० विश्रामो ६ श्यामं वीरासनासीनं ज्ञानमुद्रोपशोभितम् ।... चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् श्यामाच्छबरं प्रपद्ये, शबलाच्छ्यामं.. छांदो. ८१३०१ रामर. २४ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy