SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ६०२ शुद्धाद्वैता. उपनिषद्वाक्यमहाकोशः शुष्के मले कारितपरंब्रह्मकारितमुक्ति शुनि चैव श्वपाके च भ. गी. १८५ मार्गमारूढ: परिपको भवति मं. बा. २१७ शुभं यद्यशुभं विद्धि अशुभा. शुद्धाद्वैताजाड्यसहजामनस्कयोग च्छुभमिष्यते ते. वि. ५।२३ निद्राखण्डानन्दपदानुवृत्त्या शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा जीवन्मुक्तो भवति म. प्रा. २।९ भुवि । तत्कुर्यादविचारेण शुद्धा ध्यानेन योगिनः दुर्वासो. श१० शिष्यः सन्तोषसंयुतः ब्र. वि. २७ शुद्धा नाडिगणा भवन्ति यमिनां शुभाशुभकर्म निर्मूलनपरः सभ्यस्य मासत्रयादूर्ध्वतः शांडि. १७/१ ...शरीरत्रयमुत्सृज्य सम्यासेशुद्धाभ्यासस्य शांतस्य सदैव नैव देहत्यागं करोति स गुरुसेवनात् । गुरुप्रसादात्तत्रैव कृतकृत्यो भवति ना. ५.३२८७ तत्त्वज्ञान प्रकाशते अमन,२।१११ शुभाशुभकर्मनिर्मूलनपरः सन्यासेन शुद्धां संविदमाश्रित्य वीतरागः देहत्यागं करोति स परमहंसः याज्ञव. ३ स्थिरो भव म. पू. ४.९० शुभाशुभपरित्यागी भ.गी. १२०१७ शुद्धे चेतसि तस्यैव स्वात्मज्ञानं या. शि. १६५ शुभाशुभफलं कर्ममनोवाग्देहप्रकाशते सम्भवम् । कर्मजा गतयो शुद्धो ज्ञानमयोऽमलः । यात्माऽहं नृणामुत्तमाधममध्यमाः भवसं. ५।१ सर्वभूतानां विभुः साक्षीनसंशयः सर्वसारो. १० . शुभाशुभफलैरेवं भ.गी. ९।२८ शुद्धो देव एको नारायणः । न शुभाशुभं च कर्म विन्दति गो .३ द्वितीयोऽस्ति कश्चित् [त्रि.म.ना. ११५+२.८ । शुभाशुभातिरिक्तः शुभाशुभैरपि शुद्धो निश्वयवात्मा...सो __कर्मभिने लिप्यते परन. २ ऽचिन्त्यो निर्वर्ण्यश्च पुनात्य शुभाशुभाभ्यां मार्गाभ्यां वृहती शुद्धान्यपूनानि मात्मोप.६ वासनासरित् । पौरुषेण प्रयत्नेन शुद्धो बुद्धो नित्यो निरञ्जनः हंसो. ११ शान्तः प्रकाशते योभनीया शुमे पथि भवसं. २४७ शुद्धो बोधस्वरूपोऽहं केवलोऽहं शुभाशुभाभ्यां मार्गाभ्यां वहन्ती अध्यात्मो. ६९ वासनासरित् । सदाशिवः पौरुषेण शुद्धो भास्वरो गुणभुग्भयो. प्रयत्नेन योजनीया शुभे पथि मुक्तिको. २१५ ऽनिर्वृतिः (आत्मा) मैत्रा. ७१ शुभाशुभैः कर्मभियों न लिप्यति मैत्र. उ. ३३२ कदाचन ना. महो. १५ शुद्धोऽस्मि परमोऽस्म्यहम् शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शुभेच्छादित्रयं भूमिमेदामेदयुतं शाश्वतोऽस्मि शिवोऽस्म्यहम् ब्र. वि. १०४ स्मृतम् । यथावद्वेव बुद्धयेदं शुद्धोऽहमान्तरोऽहं शाश्वत विज्ञान जगज्वाप्रति दृश्यते वराहो. ४।११ समरसात्माऽइम् भा. प्र. ११ शुभेच्छा प्रथमा भूमिका भवति । वराहो. ४१ शुद्धोऽहमदयोऽहं संततभावोऽहमा शुभोऽस्मिशोकहीनोऽस्मि चैतन्योदिशून्योऽहम् मा. प्र.१० ऽस्मि समोऽस्म्यहम् शुद्धौ यतेत माडीनां पूर्वोक्त. शुभ्रवर्णमाजायतेश्वरात परन. २ ज्ञानसंयुतः त्रि.ना. शुष्कभृङ्गारस्तहगित्युपासीत को.त. २६ शुना वीर्येण सिंहस्तु जितो शुष्के मले तु योगी च स्यादतियदि जगत्तदा ते. बि. ६६९५ सिता ततः । योगकुं. १२६३ मैत्रे. १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy