SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ शीर्षोपरि उपनिषद्वाक्यमहाकोशः शुचौ देशे गणेशो.३।११ मन्त्रावर तक्षति शीर्षोपरि द्वादशाङ्गुलिमानं । शुक्रेण ज्योती५ वि समनुप्रविष्टः ज्योतिः पश्यति तदाऽमृतत्वमेव म. ब्रा. ११३ प्रजापतिश्चरति गमें अन्तः शीर्षोपरि द्वादशाङ्गुलसमीक्षितु [ महाना. ११+ तै.आ.१०।१११ स्मृतत्वं भवति अद्वयता. ३ शुक्लकृष्णे गती घेते भ. गी. ८।२६ शीष्णो द्यौः समवर्तत [पु.सू. १३ चित्त्यु. १२१६ शुक्लदन्तो भस्मदिग्धो मन्त्रेणानेन शीर्णो द्यौः ( अजायत ) मन्त्रवित् । ॐ तद्ब्रह्मेति शुक पश्यन्न पश्येस्त्वं साक्षी चोच्चार्य पोलकं भरम सन्यजेत् बृ. आ. ३२४ सम्पूर्णकेवलः महो. २१७३ शुक्लध्यानपरायणः... सन्यासेन शुकमार्ग येऽनुसरन्ति धीराः । देहत्यागं करोति स परमहंससयोमुक्तास्ते भवन्तीह लोके वराहो. ४.३४ पेरिव्राजको भवति प.हं. प. ८ शुकश्च वामदेवश्च द्वेसृती देवनिर्मिते वराहो. ४.३६ शुक्लध्यानपरायणोध्यात्मनिष्ठोऽशुभशुकेषु मे हरिमाणं रोपणाकासुद्धमसि सूर्यता. २१+ कमनिर्मूलनपरः सभ्यासेन देह [ऋ. मं. १२५०।१२+३.प्रा. ३७६।२२ त्यागं करोति स परमहंसो नाम जाबालो. ६ शुको नाम महातेजाः स्वरूपा. शुकृस्य कृष्णस्य पीतस्य लोहितस्येति नन्दतत्परः महो. २११ . तासु तदा भवति, यदा सुप्तः शुको मुक्तो वामदेवोऽपि मुक्त वप्नं न कश्चन पश्यति को. त. ४११९ स्ताभ्यां विना मुक्तिभाजो शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य न सन्ति वराहो. ४।३४ ___ लोहितस्य पूर्णाः (नाड्यः) बृह. ४।३।२० शुको विहङ्गनः प्रोक्तो वामदेवः शुक्लस्य नीलस्य पीतस्य लोहिपिपीलिका वराहो. ४।३६ तस्येत्यसौ वा आदित्यः छांदो. ८।६।१ शुक्तिकाया यथा तारं कल्पितं शुक्लं चन्द्रेण संयुक्तं रजः सूर्यः मायया तथा। महदादि जग. ____समन्वितम् (सूर्येण सङ्गतम् ) न्मायामयं मय्येव केवलम् वराहो. ३४१५ [यो. चू. ६४+ ध्या. बि. ९० शुक्तिकारजसत्यंभूषणंचेजगद्भवेत् ते. बि. ६७६ शुक्लो रक्तः कृष्णो धूम्रः पीतः शुक्रभिन्नेन यो भवति कपिल: पाण्डर इति गर्भो. २ शुक्रमादाय पुनरेति स्थानर शुचिर्वाऽप्यशुचिर्वाऽपि यो हिरण्मयः पुरुष एकह सः बृह. ४।३।११ जपेत्प्रणवं सदा । न स शुकशोणितसंयोगादावर्तते गर्भ: गो. २ लिप्यति पापेनपनपत्रमिवाम्भसा यो. चू. ८८ शुक्रशोणितसंयोगान्मातृपित शुचिःशुचौ देशे गुप्ततीर्थायतनेषु संयोगाच कथमिदं शरीरं सुप्रक्षालितपाणिपादवदन:.. परं संयम्यते निरुक्तो. १३ इत्यप उत्सृजेत् साध्यो. १ शुक्रः शुक्रस्य पुरोगाः चित्त्यु. ३११ शुचीनां श्रीमतां गेहे भ. गी. ६।११ शुक्रः शुशुकां उषो न जारः पप्रा शुचौ देशेऽप्यासीनो दर्भान्धारय. समीची दिवो न ज्योतिः ___ माणः प्राङ्मुख उपविश्य.. सूर्यता. १८ [वनदु. ३२+ .मं. ११६९१ शुचौ देशे प्रतिष्ठाप्य भ. गी. ६४१ शुक्रातिरेके पुमान् भवति । (ॐ) शुचौ देशे शुचिः सत्त्वस्थः शोणितातिरेके खी भवति ।। । सदधीयानः सद्वादी सद्ध्यायी द्वाभ्यों समेन नपुंसको भवति निरुक्तो. ११३ सयाजी स्यात मैत्रा.६।३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy