SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ विज्ञानं विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाक्षेत्र खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति विज्ञानं भगवो विजिज्ञासे विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानं वाव ध्यानाद्भूयः विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम भवति विज्ञानात्मा यथा देहे जाग्रत्स्त्रसुषुप्तितः । मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः विज्ञानात्मा सह देवैश्व सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यंत्र | तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेश विज्ञानादानन्दो ब्रजयोनिः विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान् विज्ञानाद्धवखमानि भूतानि जायन्ते विज्ञानाविज्ञानेऽहम् विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेद सामवेदमायणम् विज्ञानेनात्मानं वेदयति विज्ञाने नेद सम् विज्ञाने स्पन्दमाने वै नाभासा अन्यतो भुवः विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः विज्ञानोऽपि विशेोऽस्मि सोमो ऽस्मि सकलोऽस्म्य म् विज्ञायते हारित दिरण्यस्योपात्तं गोमश्वानां दासीनां प्रवराणां.. Jain Education International उपनिषद्वाक्यमहाकोशः तैत्ति. ३/५ छांदो. ७/१७/१ तैत्ति. २/५ छांदो. ७७११ पैङ्गलो. २२६ योगकुं. ३ २७ प्रश्नो. ४।२१ महाना. १७११२ छांदो. ७७२ तैत्ति. २२५ १ देव्यु. १ वित्तं मे विज्ञायते हान्ति... प्रवराणां परिधानस्य... [ मा. पा. ] विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् विज्ञेयः स शिवः शान्तो नरस्तद्भावभावितः । आस्ते सदा निरुद्विग्नः स देहान्ते विमुच्यते विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि छांदो. जर महाना. १७११३ बृह. २/४/५ अ. शां. ५१ य. शां. ५० मैत्रे. ३।३ बृह. ६/२/७ वित्तं वन्धुः प्रजातन्तुः कर्मरूपं बृहत्सखा । प्रज्ञाप्रतिष्ठा तन्तूनामिष्टापूर्तेः परायणम् वित्तिश्चोपस्तपश्च दमश्चाश्रद्धा च ! सपृय (?) चानाकाशी कर्णे च योगाचार्य गुरुशुश्रूषा चेति (अ) वित्तं मे स्यादथ कर्म कुर्वीय ५७१ For Private & Personal Use Only वृद्द. ६ २७ महो. ५/७१ चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् पैङ्गलो. ४|१७ विण्मूत्रपित्तकफमजामेदोवसानरन्यैश्च मलैर्बहुभिः परिपूर्ण कोश इवावसन्नेति विण्मूत्रवातपित्तकफमज्जामेदो साभिरन्यैश्चनबहुभिः परिपूर्णमेवाड़ शरीरे वर्तमानस्य भगवंस्त्वं नो गतिः विण्मूत्रादिविसर्जनमपानवाचुकर्म वितता ब्रह्मणो सुखे विततां भुवमासाद्य विहरामि यथासुखम् वितत्या तरुणार्कवर्ण व्योमान्तरे भासि दिरण्यगर्भः वितथैः सदृशाः सन्तोऽवितथा इ लक्षिताः वितन्वमाना शमायान्तु ब्रह्मचारिणः स्वाहा वितस्तिप्रमितं देयै चतुरङ्गुलविस्तृतम् | मृदुलं धवलं प्रोक्तं वेष्टनावर लक्षणम् विशीर्णवस्त्रं वल्कलं वा प्रतिगृहीयान्नान्यत्प्रतिगृहीयात् शिवो. ११२३ मैत्रा. ३१४ मैत्रे. १३ शांडि. ११४१९ भ.गी. ४।३२ १ सं. सो. २/५५ एका. उ. ४ अ. शां. ३१ तै. उ. १|४|४ चो. शि. ११८१ १ सं. सो. ११२ इतिहा. ६ संहितो. ३१९ वृह. १|४|१७ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy