SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ वासुदे उपनिषद्वाक्यमहाकोशः विजरो ५६९ मैत्रा. ६१६ वासुदेवादिचतुव्यूहसेवितं विष्णुलोकं । विगतेच्छाभय क्रोधः भ.गी. ५.१८ तत्साम्नः पञ्चमं पादं जानीयात् ग. पू. ११२ विग्रहमनुग्रहलिनेषु शक्तिकपालेषु वासुदेवे मनो युञ्जन्सर्वसिद्धि सर्ववशङ्करं विद्यात् लिङ्गोप. २ मवाप्नुयात यो. शि. ५।५४ , विग्रहवानेष कालः सिन्धुराजः वासुदेवोऽजरोऽमरः ते. बि. ६६९ प्रजानाम् वास्तुवेदो धनुवेंदो गान्धर्वश्च विघ्नराजो ब्रह्मण्यमृते तेजोमये नथा मुने । आयुर्वेदश्च पञ्चैते परंज्योतिर्मये सदानंदमये रमते गणेशो. ५७ उपवेदाः प्रकीर्तिताः सीतो. २१ विघ्नराजश्चिदात्मकः सोऽहमोम् गणेशो. १२४ विकरोत्यपरान् भावानन्तश्चित्ते विन्नान्यायान्ति वै बलत। हैनः २४० व्यवस्थितान् । नियताश्च वहि विघ्नांस्तरति महोपसर्ग तरति गणेशो. ५८ श्चित्त एवं कल्पयते प्रभुः वैतथ्य. १३ विचक्षणः पंचमुखोऽसि प्रजापतिविकलेवरकैवल्यं त्रिपाद्राममहं भजे शु.र.शीर्षक ाह्मणस्त एकं मुखं तेन मुखेन विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः रा.प.शीर्षकं राज्ञोऽत्सि कौ. स. २९ विकटाङ्गामुन्मत्तां महाखला... विचक्षणाहतवो रेत पाभृतं... को. व. १२२ पुनर्धेनुं...अशान्तामदुग्धदोहिनी विचारणा द्वितीया तु तृतीया वत्सहीनां...नवप्रसूतां रोगार्ती तनुमानसी (ज्ञानभूमिः) महो. ५।२४ गां विहाय प्रशस्तगोमयमाहरेत् बृ. जा. ३१ विचारणा द्वितीया स्यात्तृतीया विकल्पसङ्ख्याज्जन्तोः पदं तदवशिष्यते स. पू. २।३३ साङ्गभावना (मोक्षभूमिका) प.पू. ५/८२ विकल्पासहिष्णु, तत्सशक्तिकं विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु गजवक्त्रं गजाकारं जगदेवावरुन्धे गणेशो. ३१३ रक्तता। यत्र सा तनुतामेति विकल्पो विनिवर्तेत कल्पितो यदि प्रोच्यते तनुमानसी [महो.५।२९ +बराहो. ४५ केनचित विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्। सतस्तव । मनः स्वरूपमुत्सृज्य ध्यायतेऽध्यासितातेन तन्यते प्रेर्यते शममेष्यति विज्वरम प. पू. ११४१ पुनः। सूयते पुरुषार्थ च तेनैवाधिष्ठितं जगत् मंत्रिको. ३.४ विचिकित्सीम ऋज्वा बा. मं. २३ विचित्रघोषसंयुक्तानाहते श्रूयते ध्वनिः सौभाग्यल. ९ विकारादिविहीनत्वाजागरो मे __ न विद्यते वराहो. १६० विचित्रं विधिचेष्टितम् भवसं. १११२ विकारांश्च गुणांश्चैव भ.गी.१३२० विचित्राः शक्तयः स्वच्छाः समा या विकाराः पोडशापरे शारीरको. १२ निर्विकारया । चिताः क्रियन्ते विकिरं प्रकिरं दद्याद्विकिरहवै समया कलाकलनमुक्तया १.सो. २१२६ प्रकिरभुखीततृप्तिरूपाणिदर्शयन् इतिहा. ५३ विचिन्वति हैवेमानि शरीराणी३ १ऐत. १५ विक्षिप्तं च गतायातं सुश्लिष्टं च विचैति चान्ते विश्वमादौ स. देवः सुलीनकं ( मनः) अमन. २।९२ स नो बुद्धया शुभया संयुनक्तु श्वेता. ४१ विक्षेपशक्तिलिङ्गादि ब्रह्माण्डान्तं वि चमि संच हि नु यो जगत्सुजेत् सरस्व. ४२ विरश्पी (प्शी) बा. मं.९ विक्षेपो नास्ति यस्मान्मे न समाधि विजरो विमृत्युर्विशोको विजिपित्सोस्ततो मम। विक्षेपो वा ऽपिपासः सत्यकामः सत्यसमाधिर्वा मनसः स्याद्विकारिणः १ अवधू. २१ सङ्कल्पः [छांदो. ८.१५ +८७१ आगम. १८ : विचारेण परिज्ञाठस्वभावस्य ७२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy