SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ नृ. षदच. ७ एर्जन्य उपनिषद्वाक्यमहाकोशः पर्जन्यस्य विद्युत् चित्त्यु. ९१ । पलाएकलयेनापि कामस्तस्य निवर्तते अमन. १४२ पर्जन्यादन्नसम्भवः भ.गी. ३२१४ | पलैः षष्टिभिरेव स्यादटिका पर्जन्ये तृप्यति विद्युत्तृप्यति छांदो. ५।२२।२ कालसम्मिता समन. ११३२ पर्जन्येनौषधिवनस्पतयः प्रजायन्ते महाना.१७॥१३ पल्ययते कर्म कुरुते विपल्येति [बृह. ४।३।३,४,५ पर्जन्यो वाऽग्निर्गौतम तस्य संवत्सर | पवनः पवतामस्मि भ.गी.१०॥३१ एव समिदभ्राणि धूमो विद्युदर्चि पवनः स्थैर्यमायाति लययोगोदये रशनिरङ्गाराहादुनयो विस्फुलिङ्गाः बृह.६।२।१० ___ सति (मनोलये) यो.शि.११३५ पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव | पवनात्प.वमानः मैत्रा. ६७ समिदभ्रं धूमो विद्युदर्चिरशनि पवनावच्छिन्नोव॑ज्वलनसच्चिदुल्कारङ्गाराहादुनयो विस्फुल्लिङ्गाः छान्दो.५।५।१ काशदेहो दीप: भावनो. ९ पर्ग वनस्पतेरिवाभि नः शयिता" पवित्रमिदमुत्तमम् भ.गी. ९२ रयिः सचतां नः शचीपतिः महाना. १३७ पवित्रमिह विद्यते भ.गी.४।३८ पर्णायदेशे त्वणिमादिसिद्धयो वेशश्च । पवित्रं च एतत्तस्य न्यसनम् साङ्गाः सपुराणमन्त्राः । तस्मा पवित्रं ज्ञानमुच्यते [ ना. प. ३१८२+ ब्रह्मो. १२ दयं बिल्ववनस्पतिर्महान्.. १बिल्वो. ६ पवित्रं ते विततं ब्रह्मणस्पते सुदर्श. ५ पर्यटेत सदा योगी वीक्ष्यन्वसुधातलं ना.प.४।१९ [ऋ.अ.५/७३।८ .९४८३११+ सा.वे.१२५६५ पर्यटेत्कीटवभौ वर्षास्वेकत्र संवसेत् । [ते. पा. ११११११+ लिझोप. १ एकवासा प्रवासा वा एकदृष्टि | पवित्रं धारयेजन्तुरक्षणार्थम् कुंखिको. ९ रलोलुपः (भिक्षुः) ना. प. ४।१७ पवित्रं परमं भवान् भ.गी.१०।१२ पर्याप्तकामस्य कृतात्मनस्तु इहेव पवित्रं स्नानशाटी च उत्तरासनमेव सर्वे प्रविलीयन्ति कामाः मुण्ड.३।२।२ । च। यज्ञोपवीतं वेदांश्च (अतोऽति पर्याप्तकामस्य कृतात्मनश्च.. (मा.पा.) मुंडको.३।२।२ रिक्तं यत्किञ्चित् ) सर्व तद्वर्जयेपर्याप्तं त्विदमेतेषां भ.गी. १।१० धतिः [ कठरु.५+ कुडिको. १० पर्यायेण पश्यन्तीवेमं मोघं संविदाना इति आ. ६१ पवित्रे निर्जने देशे...नात्युच्चनीचे पर्यारणः परमेष्टी नृचक्षा: बा. मं. २५ ह्यासने...बद्धपद्मासनं कृत्वा पर्येणं म्रियन्ते द्विषन्तः सपत्नाः तैत्ति.३।१०४ सरस्वत्यास्तु चालनम् । दक्षपर्वणि न विचिन्वेत् (तुलसी ) यदि नाड्या समाकृष्य बहिष्ठं पवनं _ विचिन्वति स विष्णुडा भवति तुलस्यु. २ शनैः । यथेष्टं पूरयेद्वायु.. योगकु. १२२२ पर्वताग्रे नदीतीरे बिल्वमूले वनेऽथवा । पशवश्चामानवान्तं मध्यवर्तिनश्च मनोरमे शुचौ देश मठं कृत्वा - युक्तात्मानो यतन्तेमामेकंप्रानुम् । भस्मजा. २७ समाहितः जा. द. ५४ पशवोऽपशवापसो न तापसः त्रि.ता.५।१ पर्वोत्सवेषु सर्वेषु दद्याद्गन्धपवित्रकम् शिवो. ७.९ पशव्यासुरसंहिता भवति संहितो. श१ पलद्वयलयेनापि हन्नाभ्योश्चलनं भवेत् । पशुकुक्कुट कीटाद्या भूर्ति संप्रानुवंति अनाहतः स विज्ञेयो न तत्रैवं के ( अजरामरपिण्डो यो जीवन्यसेत्पुनः अमन. ११४० न्मुक्तः स एव हि) यो.शि.१११६१ पलालमिव धान्यार्थी त्यजेद्रन्थमशेषतः । पशुपतिरहङ्काराविष्टः संसारी जीव: प्रन्थमभ्यस्य मेधावी ज्ञानविज्ञान स एव पशु: जाबाल्यु. २ (तत्परः) तत्त्वतः [प्र.वि.१८+ त्रि.ता. ५।१८ पशुपति र स्थूलहृदयेन चित्त्यु. २१२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy