SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ रश्मिमि उपनिषद्वाक्यमहाकोशः रागद्वे. - - रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणै रसाच्छोणितं, शोणितान्मांसं, रयममुष्मिन्स यदोत्क्रमिष्यन् मांसान्मदो मेदसः स्नायवः, भवति शुद्धर्भवतन्मण्डलं पश्यति बृह. ५।५।२ . स्नायुभ्योऽस्थीनि, अस्थिभ्यो रश्मिरिंद्रः सविता मे नियच्छतु चित्त्यु. १११७ . मजा, मातः शुक्र गर्भो. २ रश्मिर रश्मीनां मध्ये तपन्तं . चित्त्यु. १२४ रसादयो हिने कोशा व्याव्यातारहमीस्त्वं पर्यावर्तयाबहवो वै ते स्तैत्तिरीयके । तेषामात्मा परो भविष्यन्ति छांदो. १५२ जीवः खं यथा सम्प्रकाशितः अद्वैत. ११ रश्मीस्त्वं पर्यावर्तयतात् (मा.पा.) छां. उ. शा२ रसानां शोषणं सम्यङहामुद्राभिधीयते ध्या. बि. ९२ रसनया भाव्यमाना मधुरामतिक्त रसे वृद्धिंगते नित्यं वर्धन्तेधातवस्तथा वगहो. ५१४८ कटुकषायलवणमेदाः षड्रसाः, रसो वै सः, रसर ह्येवायं लब्बा. षड्तवः क्रियाशक्तिः पीठम् भावनो.२ ऽऽनन्दी भवति तैत्ति. २७ रसनं च रसयितव्यं च ( मा.पा.) प्रो. ४८ रसोऽहमप्सु कौन्तेय भ.गी. ७८ इसौषधिक्रियाजालमन्त्राभ्यासादिरसन घ्राणमेव च । भ.गी. १५१९ साधनात् । सिद्धयन्ति सिद्धयो रसनाद्वायुमाकृष्य यः पिबेत्सततं यास्तु कल्पितास्ताः प्रकीर्तिताः यो.शि.१११५२ नरः । श्रमदाहौ तु न स्यातां रस्याः स्निग्धाः स्थिरा हृद्याः भ.गी. १ नश्यन्ति व्याधयस्तथा शांडि. ११७४५ रहस्यं रामतपनं वासुदेवं च मुद्गलम् मुक्ति. ११३५ रसना पीड्यमानेयं षोडशी वोर्ध्व रहस्यं ह्येतदुत्तमम् भ. गी. ४।३ गामिनी अ. वि. ७३ रहस्योपनिषन्नाम्ना सषडङ्गमिहोरखना तालुनि न्यस्य स्वस्थचित्तो 'च्यते । यस्य विज्ञानमात्रेण मोक्षः निरामयः। माकुश्चितशिर साक्षान्न संशयः शु. र. १११३ स्तस्मिमिषजन्योगमुद्रया । हस्तो रहस्योपनिषद्ब्रह्म ध्यातं येन विपयथोक्तविधिनाप्राणायामसमाचरेत् त्रि.प्रा. २१९३ श्चिता । तीर्थमन्त्रैः श्रुतै प्यैस्तस्य रसमाण्डमिवात्मानं सुस्थिरं किं पुण्यहेतुभिः धारयेत्सदा भमन. २/५५ राकामहर सहवार सुष्टती हवे... रसयन्वै तम रसयते, नहि रसयितू वीर र शतदायमुक्थ्यं स्वाहा पारमा. १४ रसयतेविपरिलोपो विद्यतेऽविना राकाह्वया तु या नाडी पीत्वा च शिस्वात् बृह. ४॥३२५ , सलिलं क्षणात् । क्षुतमुत्पादयेरसयितव्यमेवाप्येवि यो रसयित द्घाणे श्लेष्माणं सचिनोति च यो.शि. ५।२४ ध्यमेवास्तमेति सुबालो. ९४ राक्षसं भवति श्राद्धं देवं यत्र निवर्तयेत् इतिहा. ६२ रसवत्य पापो रसायां भिन्नाः । गोपालो. ११८ राक्षसान्मर्त्यरूपेण राहुर्मनसिज रसवर्ज रसोऽप्यस्य भ.गी. २।५९ यथा । प्रभाहीनांस्तथा कृत्वा.. रा. पू. ११३ रसस्य मनसश्चैव पश्चलत्वं स्वभा राक्षसीमासुरी चैव भ. गी. ९।१२ वतः । रसो बद्धो मनो बलं किं रागद्वेषभयादीनामनुरूपं चरन्नपि । न सिद्धपति भूतले वराहो. २१७८ योऽन्तोमवदच्छन्नः स जीवरसं रसानां परमास्वादनीयमनास्वाद न्मुक्त उच्यते रसवर्ड मुगुप्तम् २ देव्यु.२३ रागद्वेषवियुक्तात्मा समलोष्टाश्म. रस सर्वेमसन्मयम् ते. वि ३१५७ काञ्चनः । प्राणिहिंसानिवृत्तश्च रसरवायं लब्द नन्दी भवति तैत्ति. मुनिः स्यात्सर्वनिःस्पृहः ना. प. ३१३५ 1111111111 शु. र. १११६ वराहो. ४।२४ 111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy