SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ यो योहवे श्रीरामचन्द्रः... यो महाविष्णुः रामो. ५ ४५ योहवै श्रीरामचन्द्रः... यो विज्ञानात्मा. रामो. ५४७ योहवै श्रीरामचन्द्रः... यो हिरण्यगर्भः रामो ५ ३७ यो सम्पदं वेद, सर हास्मै कामाः पद्यन्ते देवाश्च मानुषाश्व, श्रोत्रं वाव सम्पत् यो ह वै सम्पदं वेद सर्व हास्मै ६ पद्यते ( मा. पा.) यो ह वै सम्पदं वेद सर हास्मै पद्यते यो लोकमौले धर्माननुतिष्ठमानोऽमिना चक्रं योग्मिर्ते... सप्ततनूः सायुज्यं सलोकतानामोति ह यो संयोगो ध्यानं जुषमाणः सिन्धुः सन्धुक्षणानां संयोगः सन्दधानः रइति-रजयतीमानि भूतानि रकारममित्रीजं च अपानादित्य सन्निभम् रकारोऽण्डं विराड् भवति रकारोवह्निवचनः प्रकाशः पर्यवस्यति रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने । नाशकधर्मिणो ब्रूहि कैव कायस्य रम्यता रक्तमूत्र लालास्वेदादिकमबंशाः रक्तवर्णो मणिप्रख्यः प्राणवायुः प्रकीर्तितः रक्तशुकु पदैकीकरणं पाद्यम् एकं लम्बोदरं शूर्पकर्णकं रक्तवाससम्... एवं ध्यायति यो नित्यं स्र योगी योगिनां वरः Jain Education International उपनिषद्वाक्यमहाकोशः छांदो. ५/१/४ बृ. उ. ६।१।४ बृह. ६ १ ४ सुदर्श. ५ मैत्रा. ६।७ ध्या. बि. ९५ तारसा. १1४ रामर. ५/४ महो. ३३१ पैङ्गलो. २२ अ. ना. ३७ भावनो. ८ गणप. ९ रक्ता गायत्री । श्वेता सावित्री । कृष्णा सरस्वती रक्षांसि भीतानि दिशो द्रवंति रक्षांसि ह वा पुरोनुवाके सपोममतिवृन्ततान्प्रजापतिरेणोपामन्त्रयत सहवै. २ ६९ रजो भू पुण्यः पुण्यानां पुण्याय स्वाहा यो हस्ते य व्यादातव्ये य इन्द्रे यो नाड्यां... सञ्चरति सोऽत्मा सुबालो. ५/११ यो हीमानि न विद्यात्कथ५ सोऽनुशिष्टो ब्रुवीत यो वित्स सवित्स द्वैववित्सैक छांदो. ५१३२४ मैत्रा. ६/३५ ३ ऐत. २/६/४ धामेतः स्यात्तदात्मकश्च यो ह्येव प्रभवः स एवाप्ययः यो दैवं वेद सन्यासी योगी चात्मयाजी चेति यो ह्येष महिमा बभूव क एषः यौवनस्था गृहस्थावासादस्थाश्च ये नृपाः । सर्व एव विशीर्यन्ते शुष्कस्निग्धान्न भोजनाः रजः सत्वं समश्चैव रजोगुणसमुद्भवः ५४५ पारमा ४/६ रक्षोहणो वो बलगइन इति तृतीयः पादः । साम वै तृतीयः पादः । वक्रतुण्डाय हुमिति चतुर्थः पादोSad तुर्थः पाद इति रघुवंश्याय विद्महे सीतावल्लभाय धीमहि । तन्नो रामः प्रचोदयात् रजसस्तु फलं दुःख रजसि प्रलयं गत्वा रजसो लोभ एव च रजस्तमश्चाभिभूय रजस्तमस्स्वरूपेण भावा यज्ञबहिष्कृताः रजस्तमोभ्यां विद्धस्य सुसमिद्धस्य देहिनः । पुत्रदार कुटुम्बेषु सक्तस्य न कदाचन रजस्येतानि जायन्ते रजः कर्मणि भारत For Private & Personal Use Only मैत्रा. ६।१० ब्रह्मो. १ शिवो. ७/१२२ ग. पू. १/१३ वनदु. १४३ भ.गी. १४।१६ भ.गी. १४/१५ भ.गी. १४ । १७ भ.गी. १४/१० भवसं. ४/७ मैत्रा. ६२८ भ.गी. १४/१२ भ. गी. १४।९ भ.गी. १४/१० भ.गी. ३१३७ गायत्रीर. ५ भ.गी. १९३६ | रजो भूमिस्त्वमा रोदयस्व प्रवदन्ति धीराः । माक्रान्समुद्रः प्रथमे विधर्मन्नजनयन्प्रजा भुवनस्य राजा महाना. ६९ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy