SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ एनि उपनिषद्वाक्यमहाकोशः पनिवा परानन्दरसाक्षुब्धो रमते स्वात्मना परिज्ञायोपभुक्तो हि भागो भवति तुष्टये नहो. ५/७२ ऽऽत्मनि म.वा.र.८ परिणामेऽमतोपमम् भ.गी.१८॥३७ परापरमथापरे वैतथ्य. २७. परिणामे विषमिव भ.गी.१८१३८ परापवादमुक्तो जीवन्मुक्तः निर्वाणो.२ , परित्यक्तोऽयमात्मा नम्तदेहो पसपश्यन्तीमध्यमावैखरीरूपा सर विरोचते छाग.६१४ स्वतीति चतुर्विधा वाचो वदन्ति ना.पू.ता.५८ परित्राणाय साधूनां भ.गी ४८ परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः प्र.वि. १०० परिचावापृथिवी यन्ति सद्यः परिलोकापरामृष्टोऽस्मि लब्धोऽस्मि प्रोदितो. परिदिशः परिसुवः ऋ.मं.११११५३ महाना. २२६ ऽस्म्यचिरादहम् १सं.सो.२।३१ ' परिपूर्णचन्द्रामृतरस्यैकीकरणं परायणं ज्योतिरेकं तपन्तम् प्रो. ११८ नैवेद्यम् [म.बा.२।५+ आत्मपू. १ पराया निवृते स्थानं यत्तजीवितमुच्यते महो.३।१२ परिपूर्णपराकाशमग्नमना:प्राप्तोन्मन्यवस्थः परायामहरीभूय पश्यन्त्यां द्विवलीकता योगकुं. २१८ ..ब्रह्माहमस्मीतिकृतकृत्योभवति म. प्रा. ३।३ परारूपो बोद्रीय: गान्धों . २ परिपूर्णमनाघन्तमप्रमेयमविक्रियम् अध्यात्मो.६० परावरसंयोगः । तारकोपदेशः निर्वाणो. ५. परिपूर्णस्वरूपं तरसस्य कमलसम्भव । परापरक्यरसास्वादनम् निर्वाणो. ५ कई निकल चैव पूर्णस्वार परापरोऽस्म्यहं प्राकर प्रपञ्चोपशमो. यो.शि.११९ ऽस्म्यहम् प्र.वि. ९९ परिपूर्णः परात्माऽस्मिन्देहे विद्याधिपरास्य द्विषन् पाप्मा भ्रातृन्यो बृह. ११३७ कारिणि । बुद्धेः साक्षितया भवति [+१ऐत.१४४+ १२८२,३ स्थित्वा स्फुरन्नहमितीयेते शु.र. ३३ परास्य भारं पुनरस्तमेति चित्त्यु. १४।४ परिप्रतिष्ठितं देभुर्यच्छतु दधातनापरास्य शक्तिर्विविधैवश्रूयतेस्वाभाविकी योऽर्णकः सुवो राजकं च ज्ञानबलक्रिया च [ श्वेता. ६८+ भवसं. २।४४ परिप्रभेन सेवया महाना.६।११ भ.गी.४॥३४ परास्याः शक्तिर्विविधैव श्रूयते गुह्यका. ६७ परि ये प्रिया भ्रातृव्याः तैत्ति.३११०१४ परां विवशतामेति शृङ्खलाबद्धसिंहवत् ( मनः)। (स्वयं कल्पित परिव्राट् त्रिशिखी सीता चूडा सन्मात्राजालाभ्यन्तरवर्ति च) महो. ५।१२९ निर्वाणमण्डलम् मुक्तिको.११३४ परिवा बजेद्ययुबै प्रेयाद्यदेवैनं समापरां सिद्धिमितो गताः भ.गी. १४.१ परिगलितसमस्तजन्मपाशः सकल पयति तथा समापयितव्यो भवति को.त.२०१५ विलीनतमोमयाभिमानः । परम । परिवाजका अपि चतुर्विधा भवन्ति रसमयी परात्मसत्तां जलगतसैन्धव __ कुटीचराबहूदकाहंसापरमहंसाश्चति आश्रमो. ४,२ खण्डवन्महात्मा अ.पू. २।१६ ! परिव्राजकाः पश्चिमलिङ्गाः निर्वाणो. १ परिचरन्नुपसत्ता भवति छान्दो.७८१ (अथ ) परिवाडिवर्णवासा मुण्डोपरिचर्यात्मक कर्म भ.गी.१८१४४ ऽपरिग्रहः शुचिरद्रोही भेक्षणो परिचीयमानयोगस्यवशत्वंयातिमारुतः योगो. १० ब्रह्मभूयाय भवति जाबा.५ परिचीयमानस्य तथा वायु परिवाडेकशाटी मुण्डोऽपरिग्रहः... विश्वतोमुखः . योगो. १२ जातरूपधरश्चरेदात्यानमन्विच्छेत ना.प. ३१८७ परिज्ञातस्वभावं तं शकं स जनको परिवाडेकाकी चगति भयत्रस्तनृपः । यानीय मुदितात्मानमव सारङ्गवत्तिष्ठति ना.प.९/२१ लोक्य ननाम ह महो. २।२८ । परिव्राग्निर्ममो भवेत् ना.प. ३१३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy