SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ - यः कामउपनिषद्वाक्यमहाकोशः यः प्राणाचक्षुः सोऽन्तरात्मा गत्या बहि | यः पुण्डरीकः परमान्तरात्मा रात्मनोऽनुमीयते मैत्रा. ६१ कर्माङ्गरूपं कमलं दधार । यः काममोहितः शूद्यां पुत्रमुत्पा सासिष्वसन्तं सरसे रसाय स्वाहा पारमा. ७८ दयहिजः । यावदुत्पाद्यते यः पुनरेतत् त्रिमात्रेणोमित्येतेनैवाभूमौ तावत्तिष्ठेत्सुदारुणे इतिहा. २४ क्षरेण परं पुरुषमभिध्यायोत प्रो . ११५ यः कारणानि निखिलानि तानि यः पुनरेतं त्रिमात्रेण [मा.पा.] प्रश्नो. ५।५ कालात्मयुक्तान्यधितिष्ठत्येक: ना. प. ९/२ (अर्थ) यः पुरुषः सोऽग्निः मैत्रा. २८ [ श्वेताश्व. २३+ यः पूजयति मां भक्त्या सोऽहमेव या काळं ब्रह्मेत्युपासीत कालस्त न संशयः १ बिल्वो. ३० __ स्यातिदूरमपसरति मैत्रा. ६१४ ।। यः पूर्व तपसो जातमद्भपः पूर्वयः कुं घरमाण: कुं धरतां कुं धरता ___ मजायत । गुहां प्रविश्य तिष्ठन्तं मित्यवोचत् वां सानुमन्तो । यो भूतेभिर्व्यतिष्ठत, एतद्वैतत् कठो. ४।६ विदधत्स्वतेजसा तस्मै..स्वाहा पारमा.६५ य:पृथिवीमन्तरेसञ्चरन्यपृथिवी नवेद अध्यात्मो. १ गः क्रौद्रव्येन क्रुद्धस्तिष्ठति सोऽति यः पृथिव्यां तिष्ठन् पृथिव्या मन्तरो वाचं च दीक्षयति इतिहा. १० यं पृथिवी नवेद..एष त भात्मा बृह. ३१७३ यः परः स महेश्वरः [ महाना.८.१७ | यः प्रजानामेकराण्मानुषीणां मृत्यु [ना.उ. ता. श+ शु. र.उ. ३११८ यजे प्रथमजामृतस्य[चित्यु.१५।३+ तै.मा.३।१५।२ यः पश्यति तथाऽऽत्मानं भ.गी. १३१३० यः प्रणवमधीते स सर्वेमधीते नृ. पृ. ५.१५ यः पश्यति स पश्यति भि.गी.१५+ १३१२८ यः प्रणवः स सर्वव्यापी[अ.शिरः,३,४+ बटुको. १९ यः पश्यतीन्द्रियबिलेऽविवशः यःप्रणवः स उद्गीथः [छांदो.१।५।१+ मैत्रा. ६४ प्रणवाख्यं प्रणेतारं...सोऽपि यः प्रदद्याद्रवां सम्यक फलानि च विशेषत:..यावत्तत्पत्रकुसुमकन्दप्रणवाख्यः प्रणेता मैत्रा. ६२५ यः पश्यतीमां हिरण्मयवस्थात् मैत्रा.६१ मूलफलानि च | सावर्षसहस्राणि य: पाति सोमममृतस्य नाभि शिवलोके महीयते शिवो. १९३ यः प्रयाति त्यजन् देई म. गी. ८1१३ कालातिगः पाति विश्वं सदैव २ देव्यु. २९ यः प्रयाति स मद्रावं म. गी. ८५ या पादे, यो गन्तव्ये, यो विष्णो, | यः प्रागादित्यात्सोऽकालोऽकलो__ यो नाच्या...सोऽयमात्मा सुबालो. ५।१० ___ऽथ य मादित्याद्या सकाल:सकला मैत्रा. ६।१५ या पादौ प्रोक्षति, यश्चक्षुषी, यश्च याप्राझो विवरणः सर्वान्तरोऽक्षराशुद्धः मैत्रा. ७६ न्द्रमादित्यौ, यन्नाभिं तेन पृथिवी आचम. ११५ यः प्राणतो निमिषतो महित्वैक प: पायो, यो विसर्जयितव्ये, यो इद्राजा जगतो बभूव । य ईशे __ मृत्यौ, यो नाड्या...सोऽयमात्मा सुबालो. ५:१३ अस्यद्विपदश्चतुष्पदः..तन्मे मनः.. २ शिवसं. ३३ यः पार्थिवानि विममे रजांसि ना.पू. ता. ४।४ यः प्राणपवनस्पन्दश्चित्तस्सन्दः स [.मं.१४१५४१+वा.सं.५।१८+ एव हि । प्राणस्पन्दजये यत्नः [तै. सं. १।२।१३३३+ मथर्व.७।२६।१ कर्तव्यो धीमवोचकैः म. पू. ४१८९ वः पिता स पुनः पुत्रो यः पुत्रः यः प्राणभोगस्तं देवेभ्य भागायत् वृह. शश३ पुनः पिता यो. द. १३३ । यः प्राणः स वायु: १ऐत. शश यः पिबेदमृत विद्वान् सकलं (मथ) य: प्राणापानयोः सन्धिा मद्रमभुते शांडि. १७४७ स न्यानः छांदो. ११३०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy