SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ परम .. शाश्रतं परमं परमयोगिभिर्विमृग्यम् .. पं... स्वयंप्रकाशमनिशं ज्वलति परमहंसस्य सत्यलोकः परमरहस्य शिवतत्त्वज्ञानेन (चिरञ्जीवनमानंदानुभवश्च ) परमहंस परिव्राजकानामासनशयनादिकं... परित्यजेत् परमहंसस्य गृहेषु करपात्रं फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः परमहंसः शिखायज्ञोपवीतर हितः [ ना. प. ५/५ + परमहंसः सोऽहम् परमहंसावित्रयाणां न कटिसूत्रं न कौपीनं न ब न कमण्डलुदण्डः ना. प. ५/६ परमहंसा न दण्डधरा मुण्डाः कन्याकौपीनवाससः बाश्रमो. ४ ( स ) परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिवाघदत्तात्रेय - शुकवामदेवहारीतकप्रभृतयः ( अथ ) परमहंसा नाम संवर्तकारुणि श्वेतुकेतु-जडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ मासांश्चरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते परमहंसा श्रमणास्खलितस्वस्वरूपध्यानेन देहत्यागं करोति स मुक्तो भवति परमहंसो ललाटे प्रणवेनैक मूर्ध्व पुंड्रं वा धारयेत् [ गोपीचं. ४+ परमहंसो वासुदेवोऽहमेव परमहंसस्य सत्यलोक: परमं पुरुषं दिव्यं परमं पौरुषं यत्नमास्थायादाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् परमं ब्रह्म विज्ञाय उस्कावत्तान्यथोत्सृजेत् । ( शास्त्राण्यधीत्य मेभावी अभ्यस्य च पुनः पुनः ) परमं मंगलं वदेत् उपनिषद्वाक्यमहाकोशः Jain Education International त्रि.म.ना. ७/७ १ सं. सो. २/५९ द.मू. १ मारुणि. ४ ना. प. ५१७ १.सं. सो. २।१३ निर्वाणो. १ याज्ञव. २ भिक्षुको. ४ ना. १. १११ वासुदे. ४ वराहो. २।३७ ना. प. ५१९ भ.गी. टाट महो. ५८८ अ. ना. १ शित्रो. ७१८१ • परमं रूपमैश्वरम् परनं वै शेवधेरिव परस्परोद्धरणं यन्नात्वम् परमं व्योमैक आत्मानमे के परम हैव लोकं जयति य एवं वेदैयद्वै परमं तपो यं प्रेतमरण्य५ हरन्ति परमा -परमात्मभूः पुरुषभुषः पुरुषसुषः पुरुषभूर्भुवः सुवः परमात्मस्वरूपो हंसः परमात्मा गुणातीतः सर्वात्मा भूतभावनः परमात्मानं बाह्यान्ते लब्धांशे ( अथ ) परमात्मा नाम यथाक्षर उपासनीयः परमा तारा सा देवतानां च देवता परमात्मनि यो रक्तो विरक्तोऽपरमा ना. प. ३।१८ स्मनि । सर्वेषणाविनिर्मुक्तः सभैक्षं भोक्तुमईति परमात्मनि लीनं तत्परं ब्रह्मैव जायते योगकुं. ३।२४ परमात्मनोरेकत्वज्ञानेन तयोर्भेद एज विभनः सा सन्धा परमात्मपरं नित्यं तत्कथं जीवत गतम् । सर्वभाषपदास ज्ञानरूपं निरञ्जनम् प. हं. ४ परमात्मा परं ज्योतिः परं धाम परा गतिः परमात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास स्वाहा परमात्माऽयमव्ययः ते.बि. ४।४१ ग. शो. ५/६ १ आत्मो. ३ ते.बि. ६।६७ परमात्माब्रह्मगुप्रकाशेनान्यत्र विदितः पा. प्र. ४ परमात्मा महेश्वरः रुद्रह. १३ परमात्मा सदाशिव आदिभूतः परः परमात्मा समाहितः परमात्मास्म्यहं शिवः परमात्माहमच्युतः परमात्मेति चाप्युक्तः परमात्मेत्युदाहृतः ३५९. For Private & Personal Use Only भ.गी. १९१९ मैत्रा. ६/३० आ. ३३ बृह. ५/११/१ तारोप. १३ १ यो.त. ९ सूर्यता. ४ १ पा. ब्र. ३ महाना. १४ १८ भ.गी. १३।१२ त्रि. ता. ११९ भ.गी. ६।७ मैत्रे, ३११२ महो०५/८९ भ.गी. १३।२२ भ.गी. १५/१७ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy