SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ यहेवानां उपनिषद्वाक्यमहाकोशः यदेवानां चक्षुष्या गो अस्ति यद्धितं तदसद्विद्धि न मां विद्धि यदेव किंच प्रतिजग्राह । तथाविधम् । ते.वि. २५३ ममिर्मा तस्मादनृणं कृणोतु ___ सहवै. १० . यद्धि परं तपस्तहुर्धर्ष तहुराधर्ष महाना. १६/१२ यदेवाश्च प्राणाश्च तथं तदेतया यद्धि भूतमात्रा न स्युर्न प्रज्ञावाचाऽभिव्याहियते । को. त. १६ मात्राः स्युः को. त. ३८ यदोषा लवणमुदकेऽबाधा अङ्ग यद्वीरामयस्तस्माद्धिरण्मयः १ऐत. १२२१ तदाहरेति तद्वावमृश्य नविवेद छांदो. ६१३१ यद्धषेतदन्यत्रास्मत्स्याच्छागो यद्वं तदापः शारीरको. १ । वैनवयुर्वयासि वैन द्वियहात्रिंशदक्षरा तेनानुष्टुप् अव्यक्तो.६ मथ्नीरन्निति बृह. २९/२५ (अथ) यहितीयममृतं तदुद्रा यद्धयेतदवेदिष्यन् कथं मे नावश्यउपजीवन्तीन्द्रेण मुखेन न त्रिति भगवा रस्त्वेव मे वे देवा मनन्ति न पिबन्त्ये. तद्रवीविति छांदो. ६.११. तदेवामृतं दृष्टा तृप्यन्ति छांदो. ३.७१ । यद्तानस्य लमेमहि लमेमहि वहितीय सन्मध्यम वलयं भवति नृ. षट्च. ३ धनमात्राम् छांदो. १११०६ यहिः परिमृजति सेन यजूंषि... यद्वाह्यं तन्मन्त्रः नृ. षट्च . ३ प्रीणाति सहवै. १५ यद्विभर्ति तस्माद्वरद्वाजः १ऐत. २।२।१ (4) महितीये स कोशे स्वपिति यद्रह्म तज्योतिः मैत्रा. ६३ तदेमं च लोकं परं च लोकं । यद्रह्म रुद्रहृदयमहाविद्याप्रकापश्यति सर्वान्छब्दान्विजा शितम् । सद्रामात्रावस्थाननाति स सम्प्रसाद इत्याचक्षते सुबालो. ४३ पदवीमधुना भजे रुद्रह-शीर्षक यद्ध कियाभुतेत्येनं मन्यते यद्य यद्ब्रह्मविदो वदन्ति परा चैवापराच मुण्ड. १२४ न्तरिक्षलोकमश्रुतेल्येनं मन्यते १ऐत. ३१११ (यो ह वै) यद्ब्रह्माण्डस्यबहियाप्तम् रामो. ४२ यद्ध किरदं प्रेता ३ इ तवसो यदाह्मणस्तस्मातर्हि तेक्ष्णिष्ट तपति सर्वमत्ति १ पेत. १२२७ तदेषाऽभ्युक्ता सहवै. १७ यद्धर्मस्तस्माद्धर्मात् परं नास्त्यतो यद्राह्मणानीतिहासान् पुराणानि बबलीयान् बलीयारस कल्पान् गाथानारानाशंधीमाशरखते मदसः कूल्या भस्य पितृन् वृक्ष. ११४।१४ यद्धविरमौ हूयते तदादित्यं गमयति स्वधा भभिवईति तत्सूरी रश्मिभिर्वर्षति तेनार्म यदाह्मणानीतिहासान पुराणानि कल्पान् गाथानाराशंसीमेंदाभवत्यमाद्भूतानामुत्पत्तिः मैना. ६३७ । हुतयो देवानामभवन् वाभिः (अथ) यद्धसति यजक्षति - क्षुर्व पाप्मानमपानन् मैथुनं चरति स्तुतशय तदेति छांदो. ३१७३ : । यद्राह्मणानीतिहासान् पुराणानि यद्धस्ताभ्यां चकर किल्बिषा कल्पान्गाथानाराशंसीमेंदा:- यक्षाणां वग्नुमुपजिनमान: सहवे. ५ तिभिरेव तदेवांस्तर्पयति यदि किचनमयतेऽनेनैव सदयत । यद्रायणेभ्योऽनं ददाति तन्मनुइह प्रतितिष्ठति बृह. शश१७ व्ययज्ञः सन्विष्ठते सहवे. १५ पद्धि किसानुजानात्योमित्येव तदा यद्भद्रं तन्म बासुव[म.ना.१२।२+ त्रिसुप. २ हैषा एवं समृद्धिर्यदनुझा छांदो. १०१८ | यजुव इति स यजुर्वेदः सन्ध्यो . २. सहदै. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy