SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ यदादि उपनिषद्वाक्यमहाकोशः यदा म यदादित्यस्य रोहितर रूपं तेजस यदाप उच्छुष्यन्ति वायुमेवापिस्तद्रूपं, यच्छुछ तदपां, यत्कृष्णं यन्ति । वायुोवैतान्सर्वान्संवृक्ष तदनस्यापागाद रमित्वं वाचा .इत्यधिदेवतम् छांदो. ४।३२ एम्मणं विकारो नामधेयं त्रीणि यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा रूपाणीत्येव सत्यम् छांदो, ६४२ __ सह । बुद्धिश्च न विचेष्टते तामाहुः यदादिशेद्गुरुः किश्चित्तत्कुर्याद परमां गतिम् [ कठो.६।१०+ मैत्रा. ६३० विचारतः शिवो. ७.३० यदा पश्यति चात्मानं केवलं यदादेवदत्तस्य द्रव्यादिविषयाजायंते गों. २ परमार्थतः। मायामानं यदा द्रष्टाऽनुपश्यति भ.गी. १४११९ जगत्कृत्स्नंतदाभवतिनिवृतिः जा. द. १०।१२ यदा न कस्यचन वेद, हिवा नाम यदा पश्यः पश्यते रुक्मवर्ण नाडयो द्वासप्ततिसहस्राणि कर्तारमीशं पुरुषं ब्रह्मयोनिम् । हृदयात्पुरीततमभिप्रतिष्ठन्ते बृह. २।१११९ तदा विद्वान्पुण्यपापे विधूय यदा न कुरुते भावं सर्वभूतेषु निरखनः परमं साम्यमुपैति मुण्ड. ३३११३ पापकम् । कर्मणा मनसा यदापस्त्रोतस्सरण्योरिवाग्निः। वाचा तदा भवति भक्षभुक् ना. प. ३२२३ __ एवंमात्मात्मनि जायते इतिहा. ४९ यदा न भाव्यते किश्चिनिर्वासन (सः) यदाऽपानेन सह संयुज्यते तयाऽऽत्मनि । बालमूकादिवि तदापश्यतियक्षराक्षसगन्धर्वान् सुबालो. हार मानमिव च स्थीयते स्थिरम् ॥ | यदा पिङ्गलया प्राणः कुण्डलीतदा जाडयविनिर्मुक्तमसंवेदन स्थानमागतः। तदा तदा भवेत्सूर्यग्रहणं मुनिपुङ्गव जा. द. ४|४७ माततम् । माश्रितं भवति प्राझो यस्मायो न लिप्यते अ. पू. ४।६१ (अथ) यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं विमाः यदा नभाव्यते किश्चिद्धेयोपादेय. रूपि यत् । स्थीयते सकलं प्रजाः सृजेयमिति चिन्तयन्नुप्र मितीमामृचं गातुमुपाक्रामत् अव्यक्तो. ७ त्यक्त्वा तदा चित्तं न जायते म. पू. ४।४७ यदा न भाव्यते भावः कचिजगति यदा प्रस्पन्दते प्राणो नाडी संस्पर्श नोधतः। तदा संवेदनमय वस्तुनि । तदा हृदम्बरे शून्ये चित्तमाशु प्रजायते म. पू. ४४२ कथं चित्तं प्रजायते अ. पु. ४॥४९ यदा भारं तन्द्रयते स मतम् । यदा न मनुते मनः, अमनस्ता दोदेति निधाय भारं पुनरस्तमेति ।। म. पू. ४।४८ यदा न लभते हेतूनुचमाघम तमेव मृत्युममृतं तमाहुः चिस्यु. १४१४ । यदाभासेन रूपेण जगद्धोज्यं मध्यमान् । तदा न जायते ! भवेत तत् । मानतः स्वात्मना चित्तं हेत्वभावे फलं कुतः अ. शां. ७६ भात भक्षितं भवति ध्रुवम् पा.प्र. ४७ यदा न लीयते चित्तं न च वि यदा भूतपृथग्भावं भ. गी. १३३१ क्षिप्यते पुनः मनिङ्गनम यदा मनसि चैतन्य भाति सर्वत्रगं नाभासं निष्पन्नं ब्रह्म तत्चदा भद्वैतो. १६ सदा । योगिनोऽव्यवधानेन यदानुध्यायते मंत्रं गात्रकम्पोऽय तदा सम्पद्यते स्वयम् आयते यो. शि. १७० [अ. पू. ५७८+ जा. द. १०१९ निपुङ्गव पू . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy