SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ यथा दे. उपनिषद्वापचमहाकोशः यथाऽन्धा यथा देहान्तरप्राप्तेः कारणं भावना | यथा नास्ति नभोवृक्षस्तथा नास्ति नृणाम् । विषयं ध्यायतः पुंसों जगत्स्थितिः यो. शि. ४१९ विषये रमते मनः यो. शि. ३२४ यथा निरंकुशो हस्ती कामान्प्राप्य यथा द्यौरिन्द्रेण गर्भिणी, वायुर्दिशा निवर्तते । अवारितं मनस्तद्वत् यथा गर्भ एवं गर्भ दधामि ते बृह. ६।४।२२ स्वयमेव विलीयते अमन. २७१ यथाधिकारवान्यसेत्पूर्णदीक्षालमेत् गुह्यषोढा. १ यथा निरिन्धनो वह्निः स्वयमेव यथाऽधीमहे स्वा देवस" हिता प्रशाम्यति । ग्राह्याभावे मन:भवति संहितो. ११ प्राणो निश्चलज्ञानसंयुतः.. २ अवधू. ६ यथा ध्यानेन वैराग्यमैश्वर्य यथा निरिन्धनो वह्निः स्वयमेव स्वस्य पूजनात रा. पू.१५ - प्रशाम्यति। ग्राह्यभावे... त्रि.ना.२१६३ यथा न जायते किञ्चिज्ज्ञायमानं यथा निरिन्धनो वह्निः स्वयोनासमन्ततः अद्वैत. २ वुपशाम्यति। तथा वृत्तिक्षयाञ्चित्तं यथा नदी जायते सागर एकोऽपि । स्वयोनावुपशाम्यति सागरप्रतिभासितः । तथा ब्रह्म [ मैत्रा. ६३४+ मैत्रे. १७ सर्वान्तरात्मा मध्ये प्रकाशितम् यथा निर्मितको जीवो जायते यथा नदीनां बहवोऽम्बुवेगाः भ.गी. १०२८ यथा नद्यः स्यन्दमाना: समुद्रा म्रियतेऽपि वा । तथा जीवा यणाः समुद्रं प्राप्यास्तं...(मा.) मुण्डको. ३।२।८ अमी सर्वे भवंति न भवति च अ. शां. ७० यथा निर्वाणकाले तु दीपो दग्ध्वा यथा नद्यः स्यन्दमाना: समुद्रे गच्छन्त्यस्तं नामरूपे विहाय । लयं व्रजेत् । तथा सर्वाणि तथा विद्वान्नामरूपाद्विमुक्तः कर्माणि योगीदग्ध्वा लयं व्रजेत् क्षुरिको. २३ परात्परं जगदम्बामुपैति गुह्यका. ३८ यथा नु खलु सोम्येमास्तिस्रो देवताः परुषं प्राप्य त्रिवधिवदेयथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा कैका भवति तन्मे विजानीहीति छांदो. ६४७ विद्वान्नामरूपाद्विमुक्तः परात्परं यथा नु खलु सोम्येमास्तिस्रो पुरषमुपैति दिव्यम् मुण्ड. ३१२८ देवतास्त्रिवृत्रिवृदेकका भवति यथा नद्यः किङ्किणी कांस्यचक्रक. तन्मे विजानीहि छांदो. ६३३४ मेकविः कृन्धिका दृष्टिनिवाते.. मैत्रा. ६२२ यथाऽनुशासनं यं यमन्तमभिकामा (सहोवाच ) यथा नस्त्वं गौतम भवन्ति यं जनपदं यं क्षेत्रभागं मापराधास्तव च पितामहाः बृह. ६।२।८ ___ तं तमेवोपजीवन्ति छांदो. ८३११५ यथाऽनादिसर्वप्रपञ्चो दृश्यते, यथान्तरं न मेदाःस्युः शिवकेशवयोनित्योऽनित्यो वेति संशय्येते त्रि. म. ना.२२ स्तथा । देहो देवालयः प्रक्तिः यथाऽनादिससिद्धोऽयं जीवसवः, स जीवः केवलः शिवः स्कन्दो. १० तथा मायाऽप्यनादिसिद्धा (ते होचुः) यथा मन्धा अपश्यन्तभवति, सा त्रिविधा... सामर, ९८ श्चक्षुषा प्राणन्तःप्राणेन..विदार यथा नामी वाचकेन नाम्रा सो मनसा प्रजायमाना रेतसैयोऽभिमुखो भवेत् । तथा वमजीविष्मेति प्रविवेश ह चक्षुः बृह.६।।९ बीजात्मको मन्त्रो मन्त्रिणो यथाऽन्धा अपश्यन्तः प्राणन्ता ऽभिमुखो भवेत् रा. पू. ४१३ प्राणेन वदन्तो वाचा शृण्वन्त: नि D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy