SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ५७२ यत्र यत्र उपनिषद्वाक्यमहाकोशः यत्र स्त यत्र यत्र धृतो वायुरङ्गे रोगादि यत्र वायुस्तदाकाशो यत्र वा आदूषिते । धारणादेव मरुतस्त काशस्तद्वायुस्ते द्वे योनिस्तदेकं त्तदारोग्यमभुते त्रि. प्रा. १२० मिथुनम् सावित्र्यु.३ यत्र यत्र मनो याति तत्र तत्र परं चत्र विद्याविद्ये न विदामः गोपालो.श१२ पदम् [ पैङ्गलो. ४।२१+ सौभाग्य. २३ यत्र विरानृसिंहोऽवभासते तत्र यत्र यत्र मनो याति ब्राह्मणस्तत्र __ खलपासते अव्यक्तो. १ दर्शनात् । मनसा धारणंचव चत्र विश्वं भवत्येकनीडम् । यस्मिधारणा सा परा मता ते. बि. ११३५ निद ५ संचावचैति सर्वर स यत्र यत्र मनो याति न निवार्य ओतः प्रोतश्च विभुः प्रजासु महाना. २६३ मनस्तदा । अवारितं भयं यत्र वृक्षा आधिदैविका देवा एव ___ भवन्ति याति वार्यमाणं तु वर्तते (वर्धते) अमन. २०७० सामर. ६ यत्र वैकुंठेऽनेको भक्ता जयन्तयत्र यS मृतो ज्ञानी येन वा केन कुमुदजयविजयगरुडाद्याः शतशः मृत्युना । यथा सर्वगतं व्योम पार्षदाः राजमाना भवन्ति सामर. ९२ सत्र तत्र लयं गतः पैङ्गलो.४।१३ यत्र सङ्कल्पनं तत्र मतोऽस्तीत्यवयत्र योगेश्वरः कृष्णः म. गी. १८७८ गम्यताम् महो. ४.५२ यत्र रविसोमौ न तपतः ग. शो. ५६ यत्र सप्तावरणानि तेजोमयानि सामर. ५ यत्र रसावात्मानमुपसंहृत्याजूगुपत् शौनको. ४।५ यत्र समुद्रतीरे च निरन्तरं कामयत्र लक्ष्मीर्जाम्बवती राधिका धेनुवृन्दम् राधोप. ४२ विमला चन्द्रावली सरस्वती यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा ललितादिरिति राधोप. ४१ मनुते । कथं वा गच्छतीति गोपालो. ११० यत्र लोका न लोका देवा न देवा यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र वेदा न वेदा यज्ञा न यज्ञा संयमी । प्रबुद्धा यत्र ते विद्वान्मुमाता न माता...एकमेव तत्पर षुप्तिं याति योगिरा याज्ञव. २५ ब्रह्म विभाति निर्वाणम ब्रह्मो. ३ यत्र सुप्तो न कश्वन कामयते यत्र वरुणस्तदापो यत्र वा आप तत्सुषुप्तम् श्री. वि. ता. ३११ स्तद्वरुणस्ते द्वे योनिस्तदेक यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति मिथुनम् सावित्र्यु. २ बृह. ४।३:१९ : यत्र सुमो न कश्चन कामं कामयते यत्र वर्णा न वर्तन्ते विवेकस्तत्र ...स्वप्नं (स्वप्ने) पश्यति तत्सुषुप्तम् मांडू. ५ नोच्यते अ.शां. ६० [गणेशो. ११+नृ. पू. ४२ रामो. २।३ वा अस्य सवमात्मवाभूत.. बृह. २।४।१४।। __ यत्र सुनो न कश्चन कामं कामयते ( अथ ) यत्र वागुच्चारयत्युपैव न कञ्चन स्वप्नं पश्यति तत्र न्येतीत्येवमेवैतत् बृह. ४१३५ नतत्र देवा न देवलोका यज्ञा न.. सुबालो. ४।४ यत्र वाऽन्यदिव स्यात्तत्रान्योऽन्यत् यत्र सुहार्दः सुकृतो मदन्ते विहार पश्येत् __ बृह. ४।३३३१ यत्र रोगं तन्वा स्वायाम् सइवे. १० यत्र वा पितुस्तत्पुत्रस्यैतत्तदुक्तं यत्र स्तनयित्नुस्तद्विाद्यत्र वा भवति १ऐत. १२८।१ । विद्युत्तत्र स्तनयित्नुस्ते द्वे कामावुनक्षत्राणिनवाति(न)भान्ति ग. शो. ५।६ । योनिस्तदेकं मिथुनग्य सावित्र्यु. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy