________________
५७२
यत्र यत्र
उपनिषद्वाक्यमहाकोशः
यत्र स्त
यत्र यत्र धृतो वायुरङ्गे रोगादि
यत्र वायुस्तदाकाशो यत्र वा आदूषिते । धारणादेव मरुतस्त
काशस्तद्वायुस्ते द्वे योनिस्तदेकं त्तदारोग्यमभुते
त्रि. प्रा. १२० मिथुनम्
सावित्र्यु.३ यत्र यत्र मनो याति तत्र तत्र परं
चत्र विद्याविद्ये न विदामः गोपालो.श१२ पदम् [ पैङ्गलो. ४।२१+ सौभाग्य. २३ यत्र विरानृसिंहोऽवभासते तत्र यत्र यत्र मनो याति ब्राह्मणस्तत्र
__ खलपासते
अव्यक्तो. १ दर्शनात् । मनसा धारणंचव
चत्र विश्वं भवत्येकनीडम् । यस्मिधारणा सा परा मता ते. बि. ११३५
निद ५ संचावचैति सर्वर स यत्र यत्र मनो याति न निवार्य
ओतः प्रोतश्च विभुः प्रजासु महाना. २६३ मनस्तदा । अवारितं भयं
यत्र वृक्षा आधिदैविका देवा एव
___ भवन्ति याति वार्यमाणं तु वर्तते (वर्धते) अमन. २०७०
सामर. ६
यत्र वैकुंठेऽनेको भक्ता जयन्तयत्र यS मृतो ज्ञानी येन वा केन
कुमुदजयविजयगरुडाद्याः शतशः मृत्युना । यथा सर्वगतं व्योम
पार्षदाः राजमाना भवन्ति सामर. ९२ सत्र तत्र लयं गतः
पैङ्गलो.४।१३
यत्र सङ्कल्पनं तत्र मतोऽस्तीत्यवयत्र योगेश्वरः कृष्णः
म. गी. १८७८ गम्यताम्
महो. ४.५२ यत्र रविसोमौ न तपतः ग. शो. ५६
यत्र सप्तावरणानि तेजोमयानि सामर. ५ यत्र रसावात्मानमुपसंहृत्याजूगुपत् शौनको. ४।५
यत्र समुद्रतीरे च निरन्तरं कामयत्र लक्ष्मीर्जाम्बवती राधिका
धेनुवृन्दम्
राधोप. ४२ विमला चन्द्रावली सरस्वती
यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा ललितादिरिति
राधोप. ४१ मनुते । कथं वा गच्छतीति गोपालो. ११० यत्र लोका न लोका देवा न देवा
यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र वेदा न वेदा यज्ञा न यज्ञा
संयमी । प्रबुद्धा यत्र ते विद्वान्मुमाता न माता...एकमेव तत्पर
षुप्तिं याति योगिरा
याज्ञव. २५ ब्रह्म विभाति निर्वाणम ब्रह्मो. ३
यत्र सुप्तो न कश्वन कामयते यत्र वरुणस्तदापो यत्र वा आप
तत्सुषुप्तम्
श्री. वि. ता. ३११ स्तद्वरुणस्ते द्वे योनिस्तदेक
यत्र सुप्तो न कञ्चन कामं कामयते
न कञ्चन स्वप्नं पश्यति मिथुनम् सावित्र्यु. २
बृह. ४।३:१९
: यत्र सुमो न कश्चन कामं कामयते यत्र वर्णा न वर्तन्ते विवेकस्तत्र
...स्वप्नं (स्वप्ने) पश्यति तत्सुषुप्तम् मांडू. ५ नोच्यते
अ.शां. ६०
[गणेशो. ११+नृ. पू. ४२ रामो. २।३ वा अस्य सवमात्मवाभूत.. बृह. २।४।१४।।
__ यत्र सुनो न कश्चन कामं कामयते ( अथ ) यत्र वागुच्चारयत्युपैव
न कञ्चन स्वप्नं पश्यति तत्र न्येतीत्येवमेवैतत्
बृह. ४१३५
नतत्र देवा न देवलोका यज्ञा न.. सुबालो. ४।४ यत्र वाऽन्यदिव स्यात्तत्रान्योऽन्यत्
यत्र सुहार्दः सुकृतो मदन्ते विहार पश्येत्
__ बृह. ४।३३३१ यत्र रोगं तन्वा स्वायाम् सइवे. १० यत्र वा पितुस्तत्पुत्रस्यैतत्तदुक्तं
यत्र स्तनयित्नुस्तद्विाद्यत्र वा भवति
१ऐत. १२८।१ । विद्युत्तत्र स्तनयित्नुस्ते द्वे कामावुनक्षत्राणिनवाति(न)भान्ति ग. शो. ५।६ । योनिस्तदेकं मिथुनग्य सावित्र्यु. ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org