SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मुपास इति उपनिषद्वाक्यमहाकोशः ८ एष ४६१ य एवायर श्रौत्रः प्रातिश्रुत्कः य एवैष शब्दः पुरुषमन्वेति तमेपुरुषः स एष यदेव शाकल्य __वाहमुपास इति को. त. ४.१२ तस्य का देवतेति दिश इति बृह. ३।९।१३ य एवैष शारीरः पुरुषस्तमेवाहय एवासावादित्ये पुरुष एतमेवाई कौ. त. ४।१४ ब्रह्मोपासे बृह. २१११२ य एवैष सव्येऽक्षन् पुरुषस्तमेवाहय एवासावादित्ये पुरुषः स एप मुपास इति को. त. ४।१७ वदैव शाकल्य तस्य का य एवैष स्तनयित्नो पुरुष एतमेवाई देवतेति सत्यमिति बृह, ३१९।१२ ब्रह्मोपास इति __ कौ. त. ४५ य एवासौ चन्द्रे पुरुष एतमेवाहं य एवैषोऽनौ पुरुषस्तमेवाहमुपासे कौ. स. ४८ ब्रह्मोपास इति बृह. शश३ य एवासौतपति तमुद्गीथमुपासीत छान्दो. ११३१ य एवैषोऽप्सु पुरुषः तमेवाहमुपासे को. त. ४९ य एवासौ विगुति पुरुष एतमेवाहं.. बृह. २०१४ य एष आदित्ये पुरुषः स परमेष्ठी य एवेतो यतःसम्भूतो भवति(मा.पा.) छां. उ. ५।९।२ ब्रह्मात्मा महाना. १७११२ य एवेदमप्रतिरूपर संकल्पयति य एप आदित्ये पुरुषो दृश्यते स एव पाप्मा बृह. ११३१६ सोऽहमस्मि छांदो. ४।११।१ य एवैक उद्भवे सम्भवे च य य एष एतस्मिन्मण्डले पुरुषस्तस्य __एतद्विदुस्मृतास्ते भवन्ति श्रेता. ३१ भूरिति शिरः बृह. ५।५।३ (मथ) य एवैतमनुभवति.. स य एष एतस्मिन्मण्डले पुरुषहैवालं भायेंभ्यो भवति बृह. २३११८ स्तस्य ह्येष रसः बृ. उ. २।३।३ य एवैनं पुरस्तात्प्रत्याचक्षीरंस्त (.मथ) य एष एतस्मिन्मडले___ एवैनमुपमन्त्रयन्ते ददामत इति को. त. २११,२ ऽचिर्दीप्यते तानि सामानि महाना. १०११ य एवष बाकाशे पुरुषस्तमेवा (अथ) य एष एतस्मिन्मण्डले___ हमुपास इति कौ. त. ऽर्चिषि पुरुषस्तानि यजूंषि महाना. १०.१ य पवैष आदर्श पुरुषम्तमेवाह.. को. त. य एष चन्द्रमसि पुरुषो दृश्यते य एवैष मादित्ये पुरुपस्तमेवाह सोऽहमस्मि छांदो.४।१२।१ मुपासे को. त. ४२ य एष तपति तस्य संवत्सर य एवैष चन्द्रमसि पुरुषस्तमेवाह आत्माऽयमग्निरर्कस्तस्येमे ब्रह्मोपास इति को. त. ४३ लोका आत्मानः बृह. ११२/७ य एवैष च्छायायां पुरुषस्तमेवाह य एष तपति सतो ह्येष रस: बृह. २।३।२ मुपास इति य एष तपत्यग्निना पिहितः य एवेष दक्षिणेक्षन् पुरुषस्तमेवाहमुपास इति को. त. ४१६ सहस्राक्षेण हिरण्मयेनाण्डेन.. मैत्रा. ६८ य एवैष प्रतिश्रुत्कायां पुरुषस्तमेवाह य एष देवोऽन्यदेवास्य सम्प्रसादोमुपास इति को. स. ४।११ अन्तर्याम्यसङ्गचिद्रपः पुरुषः य एवैष प्राज्ञ यात्मा येनैतत्सुप्तः य एष विज्ञानमयः पुरुषः कैष स्वप्नमाचरति तमेवाह तदाऽभूत्कुत एतदागात् बृह. २।११६ मुपास इति को. त. ४.१५ य एष विज्ञानमयः... य एषोऽन्तपएषवायौ पुरुषस्तमेवाहमुपासइति को. त. ४७ हेदय माकाशस्तस्मिन्छेते बृह. २०११७ य एवेष विगुति पुरुष एतमेवाई - य एष विद्युति पुरुषो दृश्यते ब्रायोपात इति को. त. ४४ सोऽहमस्मि स एवाहमस्मि छांदो. ४१२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy