SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ति उपनिषद्वाक्यमहाकोशः [ उत्तरार्धः ] Pro पक्ष्माफ्त्सु गृह्णीयाद्यावदर्श पकविज्ञानाज्जीवन्मुक्तो भवति पकं वायविवापयाचमानोत्रजेदुधः पक्षपात विनिर्मुक्तं ब्रह्म सम्पद्यते पर्व कथन नाश्रयेत् पावैमास इति द्वौमासोवा वसेत् पक्षैस्तु कुकुटो हन्ति निकर्षेण तु सूकरः । मागतं गतया श्वानं चक्षुषा वृषलीपतिः पङ्क्तिबद्धेन्द्रिय पशुंवला कृष्णा गृहाङ्गणम् चित्तमृत्यजनाकीर्णे नेष्टं देहगृहं मम । Jain Education International १ सं. सो. २/९२ त्रि.म.ना. ५/५. १ सं. सो. २।९४ प्र. बिं. ६ प ना. प. ५/३२ १. सो. १/२ इतिहा. ६३ पचाप चतुर्किश्रम् पश्च कृत्यनियन्तारं पंचमद्यात्मकं बृहत् । पंचत्रोपसंहारं कृत्वा स्वास्मनि संस्थितः पश्यकृत्मरूपा परमेश्वरी भवति पञ्चकृत्वः प्रस्तौति... उद्गायति... प्रविहरति... उपपति... निषनमुपयन्ति वत्सोमसहस्रं भवति १ ऐव. ३ | ४१२ ४५ महो. ३ २९ भ.गी. १५/१४ पाम १६ ना.पू. ता. २११ पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा वे. वि. ४/७५ भ.गी. १३१६ सामर. १०१ प्र. वि. ६८ पञ्च चेन्द्रियगोचराः पञ्च ज्ञानेन्द्रियाणि पंच कर्मेन्द्रियाणि पध्वज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलो aar: ( नागादिवायवः ) पथ्य तन्मात्राणि भूतशब्देनोच्यन्ते पंचमहाभूतानि भूतशब्देनोच्यन्ते ऽय तेषांयः समुदायः शरीरमित्युक्तम् मैत्रा. ३/२ पञ्चतन्मात्राः पथा सूक्ष्मभूतान्युपा• दाय पश्वीकरणे कृते पचमहाभूतान्यजायन्त पञ्चतन्मात्रेभ्यः पचमहाभूतानि पञ्चमहाभूतेभ्योऽखिलं जगत् पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्यो ब्रह्मैकपादव्याप्तमेकमविद्याडं जायते पवस्वं न स पक्षति (गोपीचन्दनधारक: ) For Private & Personal Use Only ग. शो. ४५ त्रि. मा. १११ त्रि.म.ना. २/५ गोपीचं. ८ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy