SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ मायामा - - - मा मैत उपनिषद्यापपमहाकोशः मा मैतस्मिन्संवदिष्ठा बृहत्पाण्डर मायाकुसौ बन्धमोक्षौ न स्त: वासाः सोमो राजेति बृह. २०१३ __ स्वात्मनि वस्तुता आत्मो. २६ मा मैतस्मिन्संवदिष्ठाः, मृत्युरिति माया च तमोरूपानुभूतिः नृसिंहो. ९२ वा बहमेतमुपास इति बृह. २११२१२ माया चाविद्या च स्वयमेव भवति नृसिंहो. ९।३ मा मैतस्मिन् संवादयिष्ठा मृत्यु मायातकार्यविलये नेश्वरत्वं रिति वा अहमेतमुपास इति को. त. ४१३ न जीवता वराहो. २०५२ मा मैतस्मिन् संवादयिष्ठा यमो मायातीतं गुणातीतं ब्रह्म त्रि. म. ना.१३ राजेति वा अहमेतमुपास इति को. त. ४.१५ | मायादेवो बलगहनो ब्रह्मारातीस्तं मा मैतस्मिन्संवदिष्ठा रोचिष्णुरिति । देवमीडे दक्षिणास्यम् ग. पू.१०६ ___ वा अहमेतमुपास इति बृह. २०१९ मायानाम अनादिरन्तवती प्रमाणामा मैतस्मिन्संवादिष्ठाः, विषासहि. प्रमाणसाधारणा न सती रिति वा अहमेतमुपास इति बृह. २।११७ नासतीन सदसती स्वयमा मैतस्मिन्संवादयिष्ठा विषासहिरिति वा अहमेतमुपास इति को. त. ४८ मधिका विकाररहितानिरूप्य मागा खतीवरलक्षणशन्या मा मैतस्मिन् संवादयिष्ठाः शन्दस्यात्मेति वा अहमेतमुपास इति को. त. ४५ सा मायेत्युच्यते सांसारो. ६ मामैतस्मिन् संवादयिष्ठाः सत्य मायाऽन्तरा याश्च बामा अलक्ष्मी ऋ.खि.५/८७१६ स्यात्मा विद्युत आत्मा तेजस [ श्रीसू. ६+ मायाभिरेको अभिचाकशानः मात्मेति वा अहमेतमुपास इति कौ. त. ४।१७ बा. मं. ११ निर्वाणो. ६ मा मैतस्मिन्संवादयिष्ठाः सोमो मायाममताहकारदहनम् मायामात्र एष एवोग्रः राजन्नस्यात्मेति वा नृसिंहो. ५।१ को. त. ४३ मामैतस्मिन्समवादयिष्ठास्तेजस मायामात्रमिदद्वैतमद्वैतं परमार्थतः आगम. १७ मात्मेति वा अहमेतमुपास इति को. त. ४।४ मायामात्रविकासत्वान्मायातीतोमा मोपरोत्सीरति मा सृजन ऽहमद्वयः मा. प्र. २० कठो. ११२१ मायया एतत्सर्व वेष्टितं भवति मायामात्रं जगत्कृतलं तदा भवति नृ. पू. ५।२ निवृतिः जा. द. १०१२ माययाऽपहृतज्ञानाः भ. गी. ७.१५ माययाभिद्यते तन्नान्यथाकथश्चन अद्वैत. १९ मायामात्रं विदित्वैवं सचिदेक. मायया मोहिताः शम्भोमहादेवं रसो ह्ययम् ना. प. ८१२१ जगद्गुरुम् । न जानन्ति सुराः मायामेतां तरन्ति ते भ.गी. ७१४ सर्वे सर्वकारणकारणम् पञ्चत्र. १८,१९ | मायायाः समुत्पन्ना मासुराः कर्ममायया ह्यन्यदिव नृसिंहो. ९।१ | जडा अन्यधर्मरता एव भवन्ति सामर. २ मायाकार्यमिदं भेदमस्ति चेद्रह्म मायावशादेव देवा मोहिता भावनम् ते. बि. ६१०० ममतादिभिः शरभो. २८ मायाकार्यादिकनास्तिमायानास्ति ते. बि. ५।३३ माया वा एषा नारसिंही सर्वमिदं मायाकुण्डलिनी क्रियामधुमती सृजति नृ. पू. ३२ कालीकलामालिनी..हीङ्कारी माया वा एषा वैनायकी सर्वमिदं त्रिपुरा परा परमयी माता सृजति, सर्वमिदं रक्षति, सर्वकुमारीत्यसि वनदु. ५ मिदं संहरति ग. पु. ता. २।३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy