SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ असौ गौ उपनिषद्वाक्यमहाकोशः अस्ति भ. असौ गौरसावश्वः बृ. उ. ३।४।२ | अस्तमित आदित्ये याज्ञवल्क्य असोचन्द्रस्तद्यावानेवप्राणस्तावत्य... छान्दो.१।५।१३ चन्द्रमस्यस्तमितेशांतेऽनौ.. मसौ च सक्थ्यौ दक्षिणा किज्योतिरेवायं पुरुषः । बृह. ४॥३॥६ चोदीची च पाश्वे ( अर्कस्य) बृह. १।२।३ अस्तं यनिधनमेतद्वहदादित्ये प्रोतं छां. उ.२।१४।१ असो चासौ चेौं बृ. उ. १।२।३ अस्ति खल्वन्योऽपरो भूतात्मा मैत्रा. ३२ असो नामायमिदंरूपः (मात्मा) बृह. १४७ अस्ति चेच्छवालङ्कारवत्कर्माअसौ नामायमिदंरूपं..[मा. पा.] बृ. उ. श४७ चारविद्यादूरः सं. सो.२१५९ असौ मया हतः शत्रुः भ.गी. १६।१४ : अस्तिचेदस्तितारूपं ब्रह्मैवास्तित्वअसौ यस्ताम्रो अरुण उत बभ्रः... नीलरु. ११९ लक्षणम्... पश्यन्नपि सदा नैव असौ योऽपक्षीयति सू.ता.१२ ..स्वात्मनः पृथक् वराहो. २।२६ असौयोवसर्पतिनीलमीवोविलोहितः सू.ता.११४ अस्तितालक्षणा सत्ता, सत्ता ब्रह्म.. पा. ब्र. ४९ असौ योऽस्तमेति सूयेता. ११२ अस्तिनास्तीति कर्तव्यतानूपचारः भावनो. ७ असो वाऽऽदित्य उद्गीथः (मा. पा.) छां.उ. १।५।१ । शास्ति नास्त्यस्ति नास्तीति नास्ति असो वा आदित्य इन्द्रः सैषो नास्तीति वा पुनः। चलस्थिरोभयाऽमिस्तस्येमा इष्टकाः... मैत्रा. ६।३३ भावैरावृणोत्येव बालिश: अ. शां. ८३ असो वा मादिस उदीयः ' अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव एष प्रणव ओमिति... छान्दो. १।५।१ तत्। अहंब्रह्मेतिचेद्वेदसाक्षात्कार:.. वराहो २१४१ असो वा प्रादित्यः पिङ्गलः छान्दो.८।६।१ अस्ति ब्रह्मेति ब्रह्मविद्याविदब्रवीत् मंत्रा. ४।४ (१)असो वा आदित्यः सविता मैत्रा. ६७ अस्ति श्रोतिचेदेवसन्तमेनंततोविदः तैत्ति.२।६।१ ? असो वा आदित्यो देवमधु छान्दो. ३११११ अस्ति भगव आकाशाद्भूय: छांदो.७।१२।२ असो वा आदित्यो बहिरात्माऽन्त अस्ति भगव आशाया भूयः छांदो.७११४२ रात्मा प्राणो बहिरात्पा अस्ति भगवश्चित्ताद्भयइति, चित्ताद्वाव गत्यान्तरात्मनाऽनुमीयते गतिः... मैत्रा. ६१ भूयोऽस्तीति तन्मे भगवान्ब्रवीतु छां.उ.७।५।२ असो वाव लोको गौतमाग्निः छान्दो.५।४।१ अस्ति भगवस्तेजसो भूयः.. छान्दो.७।११।२ असोवैलोकोऽग्निगौतम तस्यादित्य । अस्ति भगवःसङ्कल्पाद्भूयइति,सङ्कल्पाएव समित् ,रश्मयो धूमः बृह. ६।२।९ द्वार भूयोऽस्तीतितन्मेभगवान .. छान्दो.७।४।३ असो स्वपुत्र-मित्र कलत्र-बन्ध्वा अस्ति भगवः स्मरान्य इति, स्मरादीब्लिखांयज्ञोपवीतं... ___ द्वावभूयोऽस्तीतितन्मेभगवान.. छान्दो.७।१३।२ सर्वकर्माणि... हित्वा प. हं. २ अस्ति भगवोऽद्भयो भूयः.. छान्दो.७।१०२ असौ हि सर्वत्र सर्वदा सर्वात्मा अस्ति भगवो ध्यानाय इति,ध्यानासन्सर्वमत्ति नृसिंहो. ४।२ द्वावभूयोऽस्तीतितन्मेभगवान्.. छान्दो.७।६।२ अस्तङ्गवायां क्षीणायामस्यां | अस्ति भगवो नाम्नो भूय इति.. छान्दो.७।११५ ( मायायां) ज्ञास्यसि... महो. ५।११५ | अस्ति भगवोऽन्नाद्भय इति, अन्नाद्वाव.. छान्दो.७।९।२ अस्तमित आदित्ये कथं वा | अस्ति भगो बलान्य इति बलाद्वाव.. छान्दो.७८२ ऽस्योपस्पर्शनमिति कठश्रु.१,१० | अस्ति भगवो मनसो भूय इति, मनसो अस्तमित आदित्ये याज्ञवल्क्य __ वाव भूयोऽस्तीतितन्मेभगवान् .. छान्दो.७।३।२ किज्योतिरेवायं पुरुषः बृह. ४।३।३ अस्ति भगवो वाचो भूय इति.. छान्दो.४।२।२ अस्तमित आदित्ये याज्ञवल्क्य अस्ति भगवोविज्ञानाद्भूयति, विज्ञाचन्द्रमस्यस्तमिते..किन्योति.. बृह. ४।३२५ नाद्वाव भूयोऽस्तीतितन्मे.. ब्रवीतु छान्दो.७७।२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy