SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ - - अश उपनिषद्वाक्यमहाकोशः अश्वत्थाअशलं शस्त्रपाणयः भ. गी. १६४६ अशेषभूतान्तर्यामित्वेन वर्तमान अशानाथ मे विज्ञास्यसि छा. उ. ६७३ अन्तर्बहिश्वाकाशात् [आत्मानं] व.सू.उ.९ अशान्तस्य कुतः सुखम् भ.गी. २।६६ अशेषवेदवेदान्तवेद्य...उपासितव्यम् भस्मजा. २९ प्रशान्तस्य मनो भागे भारो अशेषेण परित्यागो वासनाया..मोक्ष नात्मविदो विदुः महो. ३।१५ । इत्युच्यते.. स एव विमलक्रमः महो.२।३९ प्रशास्त्रविहितं घोरं भ. गी. १७१५ प्रशोकमनन्तं (आत्मानमुपासीत) सुबालो. ५।१४ मशिखा अयज्ञोपवीता उन्मत्ताइव.. नृसिंहो. ६।३ अशोकत्वादमोहत्वानृसिंहमन्विष्य नृसिंहो.७।१ अशारीतीतिच्छरीरमभवत्तच्छरीरस्य १ ऐत. १।४।४ अशोच्यानन्वशोचस्त्वं भ.गो. २।११ अशाश्वतं मन्यमानः शरीरं मैत्रा. ११२ अनन् गच्छन् स्वपछुसन् भ.गी. ५/८ अनन्ति दिव्यान्दिवि देवभोगान् भ.गी.९।२० मशित्वाऽऽचामन्ति (श्रोत्रियाः) बृह. ६।१।१४ अनाति प्रयतात्मनः भ.गी.९/२६ अशिरस्कमपाणिपादं ब्रह्मात्मा] सुबालो. ३३२ अश्नीयातामीश्वरौजनयितवाओक्षण भशिवाः पाशसंयुक्ताः पशवः.. वार्षभेण वा बृ.उ.६।४।१८ तस्मादीशः शिवः स्मृतः शिवो.१।१० अश्नुते साम्नः सायुज्यम् बृ.उ. २३२२ अशीतिश्च शतं चैव सहस्राणि अश्नुते हाविर्भूय ओषधिवनस्पतयः १ऐत.३।२।१ त्रयोदश । लक्षश्चैको विनिःश्वास अश्माभवपरशुर्भव हिरण्यमस्तृतं भव कौ.उ.२।११ अहोरात्रप्रमाणत: अ. ना. ३४ ! अश्रद्दधानाः पुरुषाः भ.गी. ९/३ अशीतिसहस्रं वा अर्कलिनो बृहती. अश्रद्धया हुतं दत्तं भ.गी. १७१२८ रहरभि सम्पश्यन्ति ऐत.२।२।३ अश्रुतं श्रोतृ, अमतं मंतृ (अक्षरं ब्रह्म) बृह.३।८।११ अशीयों नहि शीर्यते बृह. ३।९।२६ अश्रुतः श्रोताऽमतो मन्ता (आत्मा) बृह. ३१७२३ [+४।२।४+४।४।२२ +४/५/१५ अश्रुतो बुध्यते ग्रन्थः प्रायःसारस्वतः सरस्व.३४ अशुद्धं कामसङ्कल्पंशुद्धं कामविवर्जि अश्रुतोऽइमदृष्टोऽहमन्वेष्टव्योऽमरो.. ब्र.वि.८५ तम, मनएव मनुष्याणां[प्र.पि.१+ त्रि.ता.५।२ अश्रुपूर्णाकुलेक्षणम् भ.गी.२।१ अशुद्धं कामसम्पर्कात् (मनः) मैत्रा.६३४ - अश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता अशुभकमेनिमूलनपरः संन्यासेन.. जाबालो.६।३४ भवति, अथान्नस्याये प्रष्टा.. छां.उ.७।९।१ अशुभक्षयकर्तारं फलमुक्तिप्रदायक.. ; अश्रोत्रियं शह्मणं भोजयानस्य... ध्याये ब्रह्म सनातनम्। गो. ९ (श्राद्धे) प्रहरन्ति वज्र इतिहा.२५ अशुभाचालितं याति शुभं तस्माद अश्रोत्रियः श्रोत्रियो भवति महो.६।८३ पीतरत्... चालयेश्चित्तबालकम् मुक्तिको.२१७ [+ऊ.पु.६+अ.शिरः.३।१६ अशुभाच्छुभमिष्यते..भयं यद्यभयं... ते.बि.५।२३ अश्लोणाङ्गैरहताः स्वर्गे तत्र पश्येम अशुभाशुभसङ्कल्प: संशान्तोऽस्मि... सं.सो.२।४९ पितरं पुत्रम् सहवै.१० अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ; , अश्व इव रोमाणि विधूय पापं.. छांदो, ८।१३।१ अशुभाञ्चलितं याति (चित्तं) मुक्तिको. २।६ अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते अशून्यं शून्यमावं तु शून्यातीतं | वसुन्धरे [ऊ..१+वनदु.१५८+ महाना.४।४ । हरिस्थितं । न ध्यानंचनचध्याता.. ते.बि.१।१० अश्वत्थं प्राहुरव्ययम् भ.गी.१५।१ शूरेण हताः शूरा एकेनापिशतंहतं, अश्वत्थमेनं सुविरूढमूलं भ.गी.१५॥३ विषं विषयवैषम्यं, न विर्ष... महो. ३१५४ अश्वत्थः सनवृक्षाणां भ.गी.१०।२६ अशृण्वतो हि किं स्यात् बृह.४।१।५ अश्वत्थामा विकर्णश्च भ.गी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy