SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अर्चिष अर्चिषमेवाभिसम्भवति [+५/१०/१ छां.उ. ४/१५/५ (१) अर्चिषो वै यशसआश्रयवशात् मैत्रा. ६/३५ अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्य • महो. ५१५ पक्षाद्यान् [बृ. उ. ६।२।१५ + छां.उ.४।१५/५ अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः जा.द. ६ ४२ ratnar प्रहिणुयाल्लभतेहैव कौ. उ. २/३ अर्थादर्थान्तरं चित्ते, याति... पर्थानसानि तत्स्वानीमानि भित्वोदितः पञ्चभी रश्मिभिः.. अर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः अर्थेभ्यश्व परं मनः चतस्रो रोमाणि कोट्यः अर्धचन्द्राकृतिर्दक्षिणाग्निर्भूत्वाहृदये ५२ तिष्ठति तत्र कोष्ठाग्भिरिति.. अर्धचन्द्राकृतिजलं विष्णुस्तस्याधिदेवता | त्रिकोणमण्डलं... पर्थमातृका चतुर्थकूटाक्षरो भवति अर्धमात्रप्रणवोऽनः तावयवान्वितः वर्धमात्रचतुर्थाक्षरो भवति अर्धमात्रं (तु) च विचिन्तयेत् अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता, पद्मसूत्रनिभा [त्र. वि. ९ अर्धमात्रातुरीयांशाषष्ठी (भूमिका) अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् अर्धमात्रात्मकं कृत्वा कोशीभूतं तु कर्षये नालमात्रेण वो. अर्धमात्रासमायुक्तः प्रणवोमोक्षदायकः अर्धमात्रास्थूलांशे तुरीयविधः अर्धमात्रा मासा ऋतवः संवत्सरश्च कल्पता (... संवत्सरा इति विधृतास्तिष्ठन्ति ) [वृ. उ. ३१८१९ अर्धमात्राभ्यन्तरे पिण्डो भवति उपनिषद्वाक्यमहाकोशः Jain Education International अर्धास्तमित आदित्ये अर्धोदितदिवाकरे । गायत्र्यास्तत्र गणप. ७ सान्निध्यं संध्याकालः स उच्यते गर्भो. ३ अर्धेन्दुलसितम् अर्धोन्मिलितं प्रतिपत्, सर्वोन्मीलनं पूर्णिमा भवति अर्धोन्मीलितलोचनः स्थिरमनानासा प्रदत्तेभ्रूणः...तस्वंतत्परमास्ति (?) अर्यमा चन्द्रमाः कलाकलिः ( स नारायणः ) अर्वागस्तमेता आदित्यः अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं.. व्र्वाग्विलश्चमस ऊर्ध्वबुध्नस्तस्मिन्.. अर्वाग्विचरत एतौ प्राणादित्यावेवा वुपासीतो मित्यक्षरेण अर्वाडयातु वसुभी रश्मिरिन्द्रः अर्वाऽसुरानश्वो मनुष्यान (अवइत्) अलक्षणमचिन्त्यमव्यपदेश्यं ... अलक्षणमलक्ष्यं [यो.शि. ३।१७ अलक्ष्मीर्म इति मंत्रेण गोमयं... अलवकार स्थिरा प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्ष्मीः अलब्धापि फलं सम्यक् पुनर्भूत्वा महाकुले | पुनर्वासनयैवायं.... गोपालो. २।१७ अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः अलब्धिर्योगतत्त्वस्य दशमं (योग विग्नं) अलभ्यमानस्तनयः पितरौ क्लेशयेश्चिरम् अलम्बुसा अधोगता शुभा नाडी अलम्बुसा कुहूर्विश्वोदरीवरुणाहस्तिजिह्वा.. चतुर्दश नाड्यः अलम्बुसाया अबात्मा वरुणः परिकीर्तितः । कुहोः क्षुद्देवता... अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ मैत्रा. २९ ईशा. ८ कठो. ३|१० निरुक्तो. २११ प्रा. हो. २/४ यो. शि. ५/१३ श्रीवि. ता. ११२ तुरीयो. १ रामो १२ अ. ना. ३२ पङ्कजम्, मध्ये लयं नयेत् अर्धमात्रात्मको रामो ब्रह्मानन्दै कविग्रहः अर्धमात्रा परा ज्ञेया ततऊर्ध्वपरात्परं अर्धमात्रा प्रणवोऽनन्तावयवाकारः अर्धमात्रायां जामत्तुरीयः अर्धमात्राषोडशीचब्रह्मानन्दैकविग्रहा श्रीवि. ता. ११४ ना. प. ८/३ प. हं. प. १० ध्या. त्रिं. १७ वराहो. ४।१ +१ प्रणवो. ९ वराहो. ४।१ ध्या. बि. ३९ रामो. ९४ ब्र. वि. ४० म.ना. १९ गर्भो. ३ अलात अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा । पूर्वभागे.. अलं वा अर इदं विज्ञाय अलातचक्र मित्र स्फुरन्तमा दित्य वर्णमूर्जस्व ब्रह्म अलांतस्पन्दित्तं यथा For Private & Personal Use Only मं. बा. २२ शांडि. ११७११६ सुवालो. ६।१ छां.उ. ३|१०|४ बृह. २२२१३ बृह. २२३ मैत्रा. ६२ चित्त्यु. १११७ बृ. उ. १।११२ माण्डू. ७ + नृसिंहो. ११६ बृ. जा. ३१९ सीतो. २९ वराहो. ४।४० अ. शां. ९८ योगकुं. ११६१ याज्ञव. १८ त्रि. बा. ८० भावनो. ४ ज.द. ४१३७ वराहो. ५/२३ ज.द. ४।९७ बृ. उ. २।४।१३ मैत्रा. ६२४ अ. शां. ४७ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy