SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ३२ अनात्म. उपनिषद्वाक्यमहाकोशः अनाह अनात्मनस्तु शत्रुत्वे भ.गी. ६।६ अनाधारमनामयं (ब्रह्म) यो.शि. ३११८ भनात्मदृष्टेरविवेकनिद्रां...स्वप्रगति अनाधृष्यश्च भूयासम् चित्त्यु. ७३ गतोऽहम् अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्या... चित्त्यु. ५।१ अनात्मनोदेहादीनामात्मत्वेनाभिमन्यते अनाधेयमनाश्रमं, निर्गुणंनिष्क्रिय (ब्रह्म) अध्यात्मो.६२ सोऽभिमान आत्मनो बन्धः सर्वसा. २ अनानंदमहानंद..मुक्त इत्युच्यते योगी अ. पू. २०१५ मनात्मन्यात्मबुद्धिर्यात्वस्वस्वमिति... भवसं. ३९ अनानन्दयितव्यममन्तव्यमबोद्धव्यं नृसिंहो. ९/९ अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणं, अनानन्दसमानन्दमुग्धमुग्धमुखनित्यानन्दमयं ब्रह्म,... ते.बि.६.१०२ द्युतिः ( दृष्टिः) प.पू. १।२६ अनात्मरूपोविषयसङ्कल्प एव दुःखं निरा. उ. १८ अनानानन्दनातीतं दुष्प्रेक्ष्य... ते. बि. २८ अनात्मविदमुक्तोऽपिनभोविहरणादिकं प. पू. ४।२ . (?)अनापन्नादिमध्यान्तंकिमतःपरमीहते अ. शां. ८५ अनात्मविद्मुक्तोऽपि सिद्धिजालानि (?)अनाभासमजं यथा (तथा) अ. शां. ४८ वाग्छति वराहो. ३२२६ अनामकमकारणं महो. ५४५ मनादाविहसंसारसंचिताःकर्मकोटयः अध्यास्मो. ३७ . अनामकमरूपकं [अद्वैतो. ३६+ ते. चिं. ६७० अनादित्वानिर्गुणत्वात् भ.गी.१३३३२ अनामगोत्रं मम रूपमीदृशं भजस्व... मुक्ति. २७२ अनादिनिधनमेकं तुरीयं (ब्रह्म) यो. च. ७२ । अनामयमनाभासमनामक,.. महो. ५४५ अनादिमत्वं विभुत्वेन वर्तसे श्वेता. ४४ (?) अनामयेऽनौ जुहोति । मैत्रा.६।२६ अनादिमत्परं ब्रह्म भ.गी.१३।१३ अनामिकयाऽपाने (जुहोति)... प्रा.हो. ११११ अनादिमध्यपर्यन्तं यदनादिनिरामयं महो. २०६८ .. (तद्रेतः ) अनामिकाङ्गुष्ठाभ्यामाअनादिमध्यान्तमनन्तमव्ययं ना. प. ९।१७। दायान्तरेण स्तनौ वा भ्रवौ अनादिमध्यान्तमनन्तवीर्य अनादिमायया सुप्तो यदा जीव.... बृह. ६।४।५ आगम. १६ : अनार्यजष्टमस्वार्यम् भ. गी. २२२ मनादिरयं पुरुष एक एवास्ति सामर. ५ अनावित्येष बाह्यात्मा ध्यायेता. अनादिविष्णुदेवस्य प्रकृतिः...जग मिहोत्रं जुहोमि प्रा. हो. २।३ कारणभूतां तां... भवसं. ४।५ मनावृतेविशेहारि गेहेनैवावृतेवजेत् ना. प. ५।१२ मनादिसंसिद्धोऽयंजीवश्चिदंशोभवति सामर. ९८ मनाशिनोऽप्रमेयस्य भ. गी. २०१८ अनादृत्य वसति कुमारः प्रदुद्राव बृह. ६।२।३ अनाश्रितः कर्मफलं भ. गी. ६१ मनादेरन्तवत्त्वंचसंसारस्यनसेत्स्यति अ.शां. ३० अनास्थामात्रमभितः सुखानाअनाद्यन्तमनण्यस्थूलरूपमरूपं अव्यक्तो. १ श्वेता. ५/१३ ___ मालयं विदुः अनाद्यनन्तं कलिलस्य मध्ये महो. ५/८५ अनाद्यनन्तं महतः परं ध्रवं तदेव पैङ्गलो. ३।८+ : अनास्थायां कृतास्थायां पूर्व संसार... शां. १।७।१७ योग.३१३५ अनास्थैवहिनिर्वाणं(सुखं)दुःखमास्था.. महो. ४।१११ मनाद्यनन्तं महतः परं ध्रुवं निचाय्य कठो. ३।१५ अनाहतध्वनियुतं हंसं यो वेद... ब्र.वि. २० अनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुण अनाहतमतिक्रम्यविशुद्धौप्राणानिध्य हसो. ४ मित्यादिवाच्यं (ब्रह्म) निरालं. ५ अनाहतमन्त्रः निर्वाणो. ७ अनाद्यन्तः श्रीमानको धीमान् मैत्रा. ७१ अनाहतस्य शब्दस्य...ध्वनेरन्तर्गतं अनाद्यन्तावमासात्मा परमात्मैव... अ. पू. २१३४ ज्योतिः...तद्विष्णोः परमं पदं अनाद्यन्तोऽपरिमितोऽपरिच्छिन्नः मैत्रा. ७२ [ यो. शि. ६२१ + मं. ना. ५.१ अनाद्यविद्यावासनयाजातोऽह अनाहतं तु यच्छब्दं...तत्परं विन्दते । मित्यादिसङ्कल्पो बन्धः निरालं.२१ यस्तु स योगी छिन्नसंशयः . ध्या.बि.३ भ.गी.११।१९। वा निमृध्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy