SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अधिभू अधिभूतं श्ररो भावः मधिभूतं च किं प्रोक्तं अधिमनसो रेतः प्रथमं यदासीत् अधियज्ञः कथं कोऽत्र अभियज्ञोऽहमेवात्र अघिलोकमधिज्योतिषम विविधमधि प्रजमध्यात्मं अधिष्ठिताः केन सुखेतरेषु वर्तामहे व्यवस्थाम् अधिष्ठानमनौपम्यमवाङ्मनसगोचरं यत्तदद्रेश्यं...[ महो. ४१८६ + अधिष्ठानं तथा कर्ता अधिष्ठानं परं तत्वमेकं सच्छिष्यते ... मधिष्ठानं समस्तस्य जगतः सत्यचिद्धनं महमस्मीति निश्चित्य..[ रुद्रहृ. ४८+ मधिष्ठाने तथाज्ञाते प्रप शून्य सांगते... मधिष्ठाने परे तवे कल्पिता रज्जुसर्पवत् अधिष्ठाय मनवायं विषया नुपसेवते मधिष्ठायना अजरापुराणी महत्तरा महिमा देवतानाम् मभीतवेद उक्तोपनिषत्कः अभीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । ब्रह्मतत्त्वं न जानाति दव पाकरसं यथा अधीमहि भगव इति होपससाद सनत्कुमारं नारदः मधीहि भगवन्नात्मवियां हि भगवमूर्ध्वपुण्ड्र विधि... ब्रूहि [ऊ. पुं. १+ अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां यहि भगवन् सर्वविद्यां सरहस्यं (1) वरिष्ठं (1) मीहि भगवंत्रिपुण्ड्रविधिं सतत्त्वं raीहि भगवो ब्रह्मेति, तस्मा एतत्प्रोवाच अधीव ह समानानां जायते सभीव ह्यन्ते अन्नादो भवति Jain Education International उपनिषद्वाक्यमहाकोशः भ. गी ८१४ भ.गी. ८।१ नृ. पू. १/१ भ.गी. ८/२ भ.गी. ८१४ वैति. १।३।१ श्वेता. १/१ पा. ब्र. ३३ भ.गी. १८।३४ बहूचो. ३ अ. पू. ४/३५ ना. बि. २८ अध्यात्मं मधेनुं धेनुमित्येत्र... एरमंमङ्गलंवदेत् अवो गच्छन्ति तामसाः मधोगतिमपानं वै... मूलबन्धोऽयमुच्यते अधोनिष्ठयावितस्यान्ते नाभ्यामुपरि विष्ठति विश्वस्यायतनं महत् अधोभागे स्थितः स्कन्दः अपो शक्तिमयोऽनलः, ताभ्यां सम्पुटित: ... वासुदे. १ कैव. १ मध्यमृतात्सम्बभूव मध्य इति (देव)ममिति होवाच अध्यवसायसङ्कल्पाभिमाना... स्वादूनि भवन्ति अध्यवसायस्य दोषक्षयाद्विमोक्षः प्र. पू. ४/१० अष्यात्मज्ञाननित्यत्वं अध्यात्मनित्या विनिवृत्तकामाः भ.गी. १५/१ | अध्यात्मनिष्ठोऽशुभ कर्मनिर्मूलनपरः (परमहंसः) त्रिपुरो. १ अध्यात्ममधिदेवं च देवानां... बृ. स. ४/२/१ | अध्यात्ममविदेवं च... सा मां पातु सरस्वती १ बिल्वो . १ का. रु.२ अध्यवसायात्मबन्धमुपगतः अभ्यस्तस्य कुतस्तत्त्वं अभ्यस्तस्य कुतो जन्म मुक्ति. २/६५ छान्दो. ७|१|१ | अध्यात्मयोगाधिगमेन देवं हेरम्बो. १ (इति) अध्यात्ममन्त्राखपेत्; दीक्षामुपेयात् [ कुंडिको ९+ अध्यात्ममस्य ध्यायतः अध्यात्मरतिराशान्तः अध्यात्मरतिरासीनः पूर्णः... योजीवति गतस्नेहः स जीवन्मुक्त उच्यते अध्यात्मरतिरासीनो निरपेक्षः... अध्यात्मविद्याधिगमः साधुसङ्गतिरेव च... एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल अध्यात्मविद्या विद्यानां तै. ३।१,२,३,४ अध्यात्मशास्त्रमन्त्रेण तृष्णा त्रिष१ ऐत. ३।१।३ विषूचिका । क्षीयते... १ ऐव. ३|१|३ | अध्यात्मं कर्म चाखिलं For Private & Personal Use Only २९ शिवो. १८१ भ.गी. १४।१८ योगकुं. ११४२ महाना. ९।७ शिवो. २२५ बृ. आ. २/६ तेति. १|४|१ बृह. ३/९/१ मैत्रा. ६।१० मंत्रा. ६ ३० मंत्रा. ६।३० अध्यात्मो. ५८ ना. बि. २५ भ.गी. १३।१२ भ.गी. १५/५ आबा. ६ सरस्व. ११ सरस्व. ११ कठ. २२ कठ. २३ कठो. २।१२ अ. पू. २२२६ महो. २४७ ना. प. ३।४४ मुक्ति. २/४४ भ.गी. १०।३२ प. पू. ५/१४ भ.गी. ७/२९ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy