SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ - अदुन्या उपनिषद्वाक्यमहाकोशः अद्वितीअदुग्गा इव पेनवः अ.शिरः २१४ | अवानो देव सवितः प्रजावत्सावी भवागतसारख्या समस्योपलक्ष्यते अ.पू. ११५२ सौमगम् [.४४२५.४।८।४ महाना. १२।२ अषयम् सतां मार्ग ना. प. ४|१८| गद्यास्तमेतु वपुराशशितारमास्तां... COMश्यत्वादप्रामत्वात् मैत्रा. ७ । मम चिपुषो विशेषः . बराहा. २०६६ पश्यनवमेदेहेदिव्यंचक्षुस्तथाऽमलं हंसो. १० । अयहाददानमश्रहबानमयजमानमाहुः छां... ८५ आरश्येऽनान्येऽनिरंक्ते त्ति, २०७१ अयैवमृतिरायातुकल्पान्तनिचयेनवा प.पू. ११३९ महश्योहमवर्णोऽहमखण्डोऽस्मि ब्रह्मवि.६ अयैव कुरु यच्छ्रयो मा त्वा बष्टमव्यवहार्यमग्राममलक्षणं माण्डू. ७+ कालोऽत्यगान्महान् भवसं. ११३९ [.पू. १२+ नृसिंहो. ११६ (तस्मात्) अद्वय एवायमात्मा नृसिंहो. ९५ मष्टपूर्व हृषितोऽस्मि दृष्टा भ.गी.११५ भद्रष्टाऽश्रोताऽमन्ताऽबोद्धारकर्तामहं द्रष्टश्रुतं श्रोत्रमतं वृ... २८११ ___ऽविज्ञाता भवति छान्दो. ७९१ अष्टो द्रष्टाऽश्रुतः श्रोता ७.स. २३ अद्रष्टकं स्वानुभवमनिंद्रस्वप्नदर्शनम् महा. ५५४ भदेशकाले यहानम् भ.गी.१७।२२ भद्रेश्यमप्रायमगोत्रमवर्णमचक्षुःप्रोत्रं मुण्ड.शा दोम्भः परेण दिवं पौः प्रतिष्ठा २ ऐत. श२ बद्रोहो नातिमानिता भ.गी. १६३ मदिर्गात्राणि शुद्धयन्ति भवसं. १ अद्वयतारकोपनिषदं व्याख्यास्यामो अशिभूय एवोपरिष्टात्परिदधाति । मन्त्रा. ६१९ . यतये जितेन्द्रियाय अद्वयता. १ मद्धिः पुरस्तात् परिदधाति मैत्रा. ६९ अद्वयब्रह्मरूपेण व्याप्तोऽहं. आ. प्र. १४. अद्वयं चद्वयाभासं चि स्वप्रे प.शां.६१. मादि पूतामिराचरेत् (स्नानादि) २सल्या.२०१४ अद्वयं च द्वयाभासं तथा जापन मनिसीम्यशुजनतेजोमूलमन्विच्छ । छा. ७.६८४ संशयः भ.गी.१८/७४ [अद्वैतो.३०+ अ. शां. ६२ मयुतं रोमहर्षणम् अद्वयं च द्वयाभासं मनःस्वप्ननसंशयः अद्वतो. ३० मदुतानन्दाश्चर्यविभूतिविशेषाकारं त्रि.म.ना.४१ अद्वयं पश्यत हंसः सोऽहमिति नृसिंहो. ९९ अद्य एव सदध्यमाचं जायते छान्दो.६।२।४ अद्वयं सदानन्दचिन्मात्रमात्मैव नृसिंहो. ९८ (अनय एव पुरुषं समुद्धृत्य २ऐत. १२३ अद्वयानन्दमात्रोऽहं ते. बि. ६६५ अद्भपश्चनं चंद्रमसश्च देवः प्राण अदयानन्दविज्ञानघनोऽस्म्यहं ब्र. वि.८९ माविशति बृ.उ. १।५।२१ (१)अद्वयेन च कल्पितः वैतथ्य. ३३ परयः पृथिवी सुबालो.१।१+ | अदयो ह्ययमात्मैकल एव नृसिंहो. ८१ [यो. चू. ७२+पैङ्गलो ११३ अद्वितीय मोतश्च प्रोतश्च नृसिंहो. ८१ अषः पूर्वमजायत कठो. ४६ अद्वितीयत्वादविकल्पो झयमोकारः नृसिंहो. ८७ अनपः सम्भूतः पृथिव्यै रसाच चित्यु. १३१ | अद्वितीयपरमानन्दशुद्धबुद्धमुक्त..ब्रह्म.. त्रि.म.ना.१३३ अहमः सम्भूतो हिरण्यगर्मः महाना. १२११ अद्वितीयपरसंविदशकं तत्सदाहं वराहो. ३३८ मनपा स्थावरजङ्गमो भूतप्रामः अद्वितीयब्रह्मतत्त्वंनजानन्तियथातथा वराहो. २।५७ सम्भवति २ प्रणवो. २१ | अद्वितीयमखिलोपाधिविनिर्मुक्तं तत्समनपोऽर्णवः सुवो राजकंच महाना.६.११ | कलशक्त्युपबृंहितं (ग्रह) निरालं. ५ बयोबाभूयोऽस्तीतियन्मेभगवान् .. छां. २०१२ | अद्वितीयमनाद्यंतं यदाद्यमुप... अ. पू. ५।६४ अद्यतेऽत्ति भूतानि तस्मादनं सदुच्यते अद्वितीयमनीश्वरं भवति त्रि.म.ना. ४१ [वैत्ति. २२+ मैत्रा. ६।१२ अद्वितीय स्वयम्प्रकाशमनिशंज्वलति त्रि.म.ना.७७ अयजातां यथा नारी तथा (एवमाकार) अद्वितीयाखण्डानन्दगोडशवार्षिकी ना. प. ३३६४ | ब्रह्मस्वरूपं त्रि.म.ना.४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy