SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २४ अथ है साथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यम् अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ मथ हैनमन्वाहार्यपचनोऽनुशशास अथ हैनमसुरा ऊचुर्ब्रवीतु भवानिति अथ हैनमाहवनीयोऽनुशशास थ हैनमुद्रातोपससाद अथ हैनमुपससाद त्रिवीमि भो इति अथ हैनमृषभोऽभ्युवाद सत्यकाम ३इति अथ हैनं कहोल: कौषीतकिः पप्रच्छ अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ स्मथ हैनं गाईपत्योऽनुशशास अथ हैनं चक्षुरुवाच अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच अथ हैनंजारत्कारवआर्तभागः पप्रच्छ स्मथ हैनंनारदः पितामहंपप्रच्छ [ना. प. अथ हैनं पैङ्गलः पप्रच्छ याज्ञवल्क्यं मथ हैनं पैप्पलादोऽङ्गिराः सनत्कुमारवाथर्वणमुवाच अथ हैनं पैप्पलादो ब्रह्माणमुवाच अथ हैनं प्रतिहर्तोपससाद अथ हैनं प्रस्तोतोपससाद अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति अथ हैनं ब्रह्मरन्ध्रेब्रह्मरूपिणीमाप्नोति अथ हैनं भगवन्तं कालाग्निरुद्रं पप्रच्छ अथ हैनं भगवन्तं परमेष्ठिनं नारदः ... अथ हैनं भगवन्तं सर्वे... पप्रच्छुः अथ हैनं भार्गवो वैदर्भिः पप्रच्छ अथ हैनं मन उवाच - यदहमायतनं अथ हैनं यजमान उवाच भगवन्तं • अथ हैनं वागुवाच - यदहं वसिष्ठो... अथ हैनं वागुवाच- यदहं वसिष्ठो स्मि ( मा. पा. ) अथ हैनं विदग्धः शाकल्यः पप्रच्छ अथ हैनं श्रोत्रमुवाच - यदहंसम्पदस्मि अथ हैनं शैब्यः सत्यकामः पप्रच्छ अथ हैनं सुकेशा भरद्वाजः पप्रच्छ Jain Education International उपनिषद्वाक्यमहाकोशः जाबालो. २२५ शाण्डि. ३।२।१ छां.उ.४।१२।१ बृह. ५/२/३ छां. उ. ४।१३।१ छां. छ. १।११।६ छान्दो. ६७/२ छान्दो. ४/४/५ बृद्द. ३।४/३ रु. जा. १११ प्रश्नो. ३।१ छां.उ.४।११।१ छां. उ. ५।१।१३ जाबालो. ४ बृह. ३।२।१ ३|१÷५१ पैङ्गलो. ४।१ राक्ष्य कं त्वमात्मानं... (मा.पा.) अथहोवाच बुडिलमाश्वतराश्वि (मा.पा.) अथ होवाच बुडिलमाश्वतराश्रि अथ होवाच सत्ययज्ञं पौलुषि अथ होवाचेन्द्रद्युम्नं भालवेयं स्मथ होवाचोद्दालकमारुणिं... अथाकाशोऽन्तःकरणमनोबुद्धिचिन्ताहङ्काराः अथाङ्गिरा: ( उवाच ) त्रिविध: पुरुषोऽजायत आत्मा... अथाजातपुत्रस्याह-आप्यायस्वसमेतुते मथात आत्मादेश एव अथात आदेशो नेति नेति नोतस्मादिति अथात एकघनावरोधनं यदेकधन भिध्यायात् अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते अथातः पवमानानामेवाभ्यारोहः अथातः प्रजापतिसंहिता अथातः शौव उद्गीथस्तद्ध बको... (ॐ) अथातः श्रीमहूयोत्पत्तिः अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यते अथातः संहिताया उपनिषत् अथातश्चत्वार आश्रमाः षोडश भेदा भवन्ति अथातश्चाक्षुष पठितसिद्धविद्यां... अथातो धर्मजिज्ञासा अथातो निर्भुजप्रवादा: छ. उ. ५।१।१३ बृह. ३।९।१ छां. ५/१/१४ | अथातो निश्श्रेयसादानं पता ह वै प्रभो. ५/१ प्रश्नो. ६।१ अ. शिखो. १ शरभो. १ छां. उ. १११११८ छां. उ. १११११४ जाबालो. ३ कालिको. १ रु. जा. २४ ना. प. ८११ अथातो. अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ अथ हैनां ब्रह्मरन्ध्रे सुभगां ब्रह्माखस्वरूपिणीमाप्नोति ना. प. २/१ प्रभोः २०१ छां. ५।१।१४ छां. १।११।१ छां. ५/१/१३ अथ हैनां ब्रह्मरन्ध्रे तारिणीमानोति अथ होवाच जनं शार्कराक्ष्य के स्व मात्मानमुपास्से अथ होवाच जनं शार्कराक्ष्यं, शार्क देवताः... विवदमानाः • अथातोऽनुप्रश्नाः For Private & Personal Use Only प्रश्नो ४।१ पीताम्बरो १ तारोप. १ छां. ५/१५/१ छां. उ. ५।१५।१ छां.उ.५।१६।१ छां. ५ १६ १ छां. ५।१३।१ छां. ५।१४।१ छां. ५।१७११ त्रि. प्रा. १।३ १ आत्मो. १ कौ. उ. २८ छां. ७/२५/२ बृद्द. २१३१६ कौ. उ. २१३ कौ. उ. २।१५ बृह. ११३१२ ८ ३ ऐत. २१६८ छां. १।१२।१ द्वयोप. १ बृई. १/५/१७ ३ ऐव. १।१।१ २ अवधू. १ चाक्षुषो. १ कौलो. १ ३ ऐत. १।३।१ कौ. उ. २।१४ तैत्ति २२६ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy