SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ अतिबा उपनिषद्वाक्यमहाकोशः अतोऽवि मतिबायतथाबाधमन्तराभ्यन्तरं धियः महो. २१७३ । अतीन्द्रियं गुणातीतं मनो लीनं यदा पतिभद्रोऽतिमृत्युमृत्युरेतिनमामि नृसिंहो. ७।६ । भवेत् । अनूपमं शिवं...सदाविशत् ना. वि. १८ मतिभयङ्करज्वर-माहेश्वरज्वर अतीन्द्रो हैव देवानामभिप्रवत्राज विष्णुज्वर...भेदय भेदय हाह्रीं- लांगलो. ४ (माध्वपा.) छां. उ.८७२ मतिमावस्वरूपोऽहं 3.३५ अतीव गोप्याथ भवता प्रयन्नतो मतिमहानतिविष्णुरतिज्वलन्नति देया परस्मै न...( उपनिषत् ) १ बिल्वो. १४ सर्वतोमुखः नृसिंहो. ७६ अतीवनिमलीभूतंसानन्दंचसुलीनक अमन. २।९७ मतिमानुषचेष्टादि तथा सामथ्र्य... १ यो. त. ५५ अतुले त्वतुलायां हि हरिरेकोऽस्ति पति मा सृजनम् कठो. १२१ नान्यथा तुलस्यु. ७. मतिमुच्य धीराः प्रेत्यास्मात्... केनो. १२ (?) अतृणमहमन्तरिक्षे पौलोमान् मतिमृत्युमृत्युरतिनमाम्यत्यहं भूत्वा नृसिंहो. ७६ पृथिव्यां कालकालान् को. उ. ३१ अतिमोक्षा अथ सम्पदः बृह. ३१६ मतेजस्कमप्राणममुखममात्रं बृह. ३.८८ अतिमोहकरी माया मम विष्णोश्च... शरभो. २२ । अतो ज्यायांश्च पूरुषः क्सिं . ८४:१७= अतिवर्णाश्रमंरूपसच्चिदानन्दलक्षणम् , ___ मण्ड. १०९०१३-यजुः ३१३ चित्त्यु. १२॥१ यो न जानाति सोऽविद्वान् वराहो. २१६ । अतो देवा अवन्तु इत्येतन्मन्त्रैः... अतिवर्णाश्रमाणां तु स्मशानाग्नि धारयेत (गोपीचंदनं) वासुदे. ३ अतो देवाअवन्तुनोयतोविष्णुर्विचक्रमे __ समुद्भवं (भस्मोपयुक्तम्) बृ. जा. ५७ ऋिक्सं.श२७११-मं.२२।१६ ना. पू.ता.३११ भतिवर्णाममी योगीअवधूतः सकथ्यते १ अवधू. २ । 'अतो देवा अवन्तु नः' इति विष्णुअतिवादस्त्यिजेत्तान ना. प. ५/३६ . गायत्र्या...अभिमंत्र्य अतिवापसीत्यतिवाद्यस्मीति ब्रूयात् छां.उ.७।१५।४ ऊध्वपुं. २ 'अतो देवा अवन्तु नः' इत्येताभिः अतिवादांस्तितिक्षेत ना. प.३।४२ अभिमंत्र्य गोपीचं. ३ मतिष्ठाःसर्वेषांभूतानांमुआंगजेतिवा बह. २।१।२। कौ. स. २०१२ ___ अतो देवः परिमर एतद्वै ब्रह्म अतिशून्यो विमर्दश्च भेगशब्दः... सौभाग्य. १२ अतो दैवस्मरो यस्य प्रियो बुभूषत् कौ. स. २।४ अतिसवंतामुखोऽतिनृसिंहोऽतिभीषणः नृसिंहो. ७६ . अतोऽद्भिभूय एवोपरिष्टात्पग्दिधाति मैत्रा. ६९ अतिसिंहोऽतिमीषणोऽतिभद्रः नृसिंहो. ७६ अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्याअतिमूक्ष्मां च सन्वी व शुक्लां नाडी यिनां ब्रह्मणः पदव्योमानुस्मरणं समाश्रयेत् विरुद्ध मैत्रा. ६॥३४ अतिसृष्टपां हास्यतस्यां भवति य । अतो निर्विषयनित्यं मन:कार्यमुमुएवं वेद बृह. १।४।६ क्षुणा...मनसों मुक्तिरिष्यते त्रि. ता. ५१ अतिसेवापरभक्तगुणवच्छिष्यायवदेत् दत्तात्रे. ११३ । अतो नैनामभिधीयेत मैत्रा. ७.९ प्रतिहस्वः (इतित्रिः) ग. शो. २०३ अतोऽन्नमात्मेत्युपासीतेत्येवं शाह मैत्रा. ६।१२ प्रतीतः सर्वभावेभ्यो वालाग्रादप्यह अतोऽन्नेनैवजीवन्त्यथैतदपियन्त्यन्ततः मैत्रा. ६।११ सनः...मोक्षाय निश्चयो जायते महो.६५६ अतोऽन्यतममेतेषामक्तं तदिमे महा: मैत्रा. ७१० मतीतानागतं वेत्ति खेचरी च • अतोऽन्यदात [बृह.३।४।२+३।५।१+ ३७२३ भवेद्धृवम् १ यो.त. १२७ अतो मृत्यजयायेत्थममृतप्पावनंसताम् बृ.जा.२।१४ अतीवान स्मरेनोगान्न तथाऽनाग अतो यद्वेदेष्वभिहितं तत्सत्यं मैत्रा. ७/१० तानपि । प्राप्तांश्च नाभिनन्देद्यः । अतो यो रसोऽस्रवत्स उद्रीथं वर्षेति मैत्रा.६।३७ स कैवल्याश्रमे वसेत् ना. प.३२२५ अतो लोके वेदे श्रीराधा गीयते सामर. ३ मतीतो भवति प्रभो भ.गी.१४।२१ । अतोऽविशेषविज्ञानं विशेषमुपगच्छति मैत्रा. ६२४ क्षुरिको. ९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy