SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अज्ञान उपनिषद्वाक्यमहाकोशः अत ऊ. मझानजनबोधार्थ प्रारब्धमिति मणीयान् यतय॑मणुप्रमाणात् कठो. २८. चोच्यते ना. चिं. २९ अणीयान् ब्रीहेर्वा यवाद्वा (आत्मा) छां..३३१४॥३. अज्ञानजन्यकादिकारकोत्पन्नकर्मणा वराहो. २।४८ | अणुकोटरविस्तीर्णेत्रैलोक्यंचेचगद्भवेत् ते. विं. ६८० मंशानभूः सप्तपदा भूः सप्तपदेव हि महो. ५।१।। अणुत्वे सति चैतन्यं भवसं. २।३१ पक्षानमलपई यःक्षालयेज्ज्ञान अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ते. बि. ६४० तोयतः। स एव सर्वदा शुद्धो नान्यः अणुमात्रेऽपि वैधम्य जायमाने... अ. शां. ९७ कर्मरतो हिसः जा.द.६।१४ (?) अणुमेतमाप्य स मोदते कठो. २०१३ अज्ञानमेव न कुतो जगतः प्रसङ्गो... वराहो. २।७३ अणु रक्ताश्च पीताश्च... क्षुरिको.८ माझानसुघनाकारा पनाहकारनाशिनी मुक्तिको.२।६२ | (१) अणुरेष धर्मः कठो. १२२१ माझानहृदयप्रस्थेनिश्शेषावल्यस्तदा अध्यात्मो. १७ | अणुः पन्था विततः पुराणः. बृह. ४।४.८ ज्ञानकीरशंचेति प्रविचार्यमुमुक्षुणा यो.शि.१२१५ अणोरणीयानहमेव तद्वत् कैव.२० अज्ञानं चाभिजातस्य भ.गी. १६४ अणोरणीयान्महतो महीयान कठो. २०२० मज्ञानं तमसः फलम् भ.गी. १४१६ [+ना.प.९।१३ +शरभो. १९+ महाना. ८१ अज्ञानं तुच्छाऽप्यसती कालत्रयेऽपि ना. उ.१३+ पारमा. ९/३ पामराणां वास्तवी च सत्त्वबुद्धि अणोरणीयांसमनुस्मरेद्यः भ.गी. ८९ लौकिकानामिदमित्थमित्यनिर्व अणोरणीयांसमिममात्मानमोकारं चनीया वक्तुं न शक्यते (माया) सर्वसारो. ६ ___नो व्याचक्ष्व नृसिंहो.५।१ अज्ञानं यदतोऽन्यथा भ.गी.१३।१२ | अणोरप्यण्व्यं ध्यात्वा मैत्रा. ६.३८ अज्ञानात्त बहिस्तापेन तापितः (१) अणोहीणुद्धिरणुः कण्ठदेशे मैत्रा. ७११ चिदाभासो... योगकुं. ३।३० | अण्डपरिपालकमहाविष्णोः स्थितिअज्ञानादेव संसारः १ यो. त. १६ प्रलयो...अहोरात्रे एक दिनं त्रि.म.ना.३१५ अज्ञानान्धतमोरूपं वराहो. २।१२ अण्डजंजीवजंभूतजमिति (बीजत्रय) छान्दो.६।३।१ अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो मण्ड स्वेदजमुद्धिज्जं जरायुज... विभात्ययं (आत्मा) जा. द.५।१४ मनुष्यमजीजनत् । बह्वषो. १ अज्ञानां कर्मसङ्गिनाम् भ.गी. ३:२६ अण्डजानि च जातजानि च अज्ञानां भावनार्थाय प्रतिमाः परि स्वेदनानि चोद्भिजानि... २ऐत. ५/३ - कल्पिताः जा.द. ४.५९ मण्डजान् स्वेदजान्वापि म. शां. ६३. भज्ञानिकृतमार्ग सुष्टु वदन्ति स्वसंवे. ३ अण्डजाः सर्वखगरूपा जायन्ते ना. पू. ५६ अज्ञानेनावृतं ज्ञानं भ.गी.५/१५ अण्डस्थानि तानि तेन विना अज्ञानेनोपहतो बाल्ये यौवने स्पन्दितुं चेष्टितुं वा न शेकुः । पैङ्गलो. १०५ वनिताहतः महो. ६।२३ । अण्डंझानाग्निनातप्तंलीयतेकारणैःसह योगकुं. ३।२३ अज्ञानेबुद्धिविलयेनिद्रासाभण्यतेबुधैः वराहो.२१५६ अण्डं ज्ञानामिना दग्धं कारणैः सह अज्ञासिषं पूर्वमेवमहमित्यथ वरिपतुः महो. २।१७ परमात्मनि लीनं भवति पैङ्गलो. ३४ अचनागर्भसम्भूत...हनूमन्त्रक्ष रक्ष लांगूलो. ३ | अण्डाकृति तिरश्चां च द्विजानां च अखलो मन्थमाधाय छां. व.।२।६ चतुष्पदाम् त्रि.ना. २०५९ अणिमादिकमैश्वर्यमचिरात्स्यज्ञायते यो.शि.२१७,२० अण्डाब्रह्मा भवति [अ.शिरः ३।१५+ बटुंको. २७ अणिमादिपदं प्राप्य राजते... . यो.शि.१।१३८ भण्डाद्रह्माऽभवत् गायत्रीर. १ अणिमादिर्भजत्येनं यूनं वरवधूरिव रामर. ४७ भव्य इवेमा धाना भगवः... छांदो.६।१२।१ मणिमापष्टैश्वर्याशासिद्धसङ्कल्पोबन्धः निरा. २१ । मत ऊर्ध्वमनशनमपां...वा गच्छेत् । कठरु.३ (१) मणिष्ठो वाले समानयति मै. २।६ मत ऊर्ध्वममन्त्रवदाचरेत् भारु.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy