SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अग्निः सा उपनिषद्वाक्यमहाकोशः अग्रेम.. रुद्रह. ९ सहवे. ७ अग्निः साम तदेतदेतस्यामृचि... | अग्नेर्योतिर्निचाय्य पृथिव्या अग्निरम: छां.उ. २६।१ अध्याभरत् श्वेता. २१ अग्नीषोमात्मकं जगत् वि.जा.२५+ अग्नेर्भस्मासीति भस्म संगृह्य भस्मजा. १२५ रामपू.४॥६ अग्नेर्मथनं, आजेः सरणं, दृढस्य अग्नीषोमात्मकरूपंरामबीजे प्रतिष्ठितं रामर. ५॥१० धनुष आयमनं छा.उ.१३॥५ अग्नीषोमी पक्षावोङ्कारः शिरः हंसो.६ अग्नेर्यदोष्ण्यमाविष्ट मैत्रा. ६।३१ अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते बृ.जा. २।२१ अग्नेय च तद्भस्म सोमेनाप्लावितं बृ. जा.२।१.३ अग्ने अत्रिवन्नमसा गृणानः [.सं. महाना.६।१६ ' अग्नेय मिदंप्राहुस्तद्वीयभस्मयत्ततः बृ. जा. २।११ अग्ने जातान् प्रणुदानः सपत्नान्... _ अग्नी चाधूमके यज्ज्योतिश्चित्रतरं मैत्रा. ६१७ जातवेदो नुदस्व सहवै.७ ___ अग्नौ तु चालिते कुक्षौ वेदना जायते वराहो. ५८ अग्ने त्वं पारया नव्यो अस्मान् : आग्नौ तृप्यति पृथिवी तृप्यति छां.उ.५।२१।२ [महाना. ६।१५+ वनदु. ११६ | अग्नौ पुरुष एतमेवायं ब्रह्मोपासे बृ. उ. २।११७ अग्ने नय सुपथा राये अस्मान् अग्नौ पुरुषत्वमेवाहमुपासे कौषीत.४८ [ऋक्सं . २।५।१०।१= मं. १।१८९।१ अग्नौप्रास्ताहुतिःसम्यगादित्यमुपतिष्ठते मैत्रा. ६।३७ ईशा. १८+ बृह. ५/१५/१ अग्नौसन्धारयेश्चित्तमग्निनादह्यतेनाल: १यो.शि.५।५० भग्ने पवस्वस्थपा अस्मे वर्चः सुवीर्य अग्नी इत्वा मन्थे संस्रवमवनयति बृ. उ. ६।३।२ सं.७।२।११=मं.९।६।२१ सहवै. ६ । अग्न्ययस्कारादयो नाभिभवन्ति... मैत्रा. ६२७ अग्ने यो नोऽभितो जनो वृको वारो अग्न्यंशे च महेशानमीश्वरे जिघांसति चानिलांशके जा.द. १०१६ अग्ने यो नो भिदासति समानो यश्च सहवे. ७ अग्न्युपासका ये ब्राह्मणा ब्रह्मवर्चसोअग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ते. विं. ६।८३ पासका एव ते सामर. ७५ माग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते बृ.जा. २।५ अग्रउ एवोभयम् , अन्तरेणोभयं अग्नेरिव ज्वलत उपशृणोति छां.उ.३।१३२८ व्याप्तं भवति ३ ऐत.१.२२ अग्नेरापः, अजयः पृथिवी ना. उ. ११५ । अग्रं च मध्यं च बहिश्च पुरस्ताज्यो. अग्नेरापः [तै.उ.२।११। सुबा. ११ तिरित्यहमेव अ. शिरः १११ पैङ्ग.११३+ अग्देरिव शिखा नान्या यस्य ज्ञानमयी अग्राह्यमचलं ध्रुवं... अमन. १।११ शिखा। स शिखीत्युच्यते विद्वान्नेतरे अग्राह्यमगोत्रमत्रणं... मुण्ड. श६ केशधारिणः [ब्रह्मो.१२+परन.१४+ ना.प. ३१८४ अग्राह्यमलक्षणं [ग. शो. ११४+ रामो. २।४ अग्नेरुद्गीथः 'अग्राह्यमलक्षणमचिन्त्य ___ छौ.उ.२२२२।१ . अग्नेरुपरि जलं स्थाप्य जलोपर्यन्ना. मव्यपदेश्यं [नृ. पू. ४।२+ नृसिंहो. १६ दीनि संस्थाप्य...तेनैव सह | अग्राह्यमव्यवहार्य स्वांतःस्थितः मारुतः प्रयाति. शाण्डि.४८: स्वयमेव ना.प. ९।२० अग्नेरुपासकास्ते यज्ञकर्मवासना अग्रे कामदुघा, षट्रोणे सुमुखादयः ग.पू. २०१० स्मक.. उत्पत्तिं भजन्ते सामर. ९९ अग्रेधृतोऽर्थनाशायमध्येचैवप्रजाक्षयः ३ आत्मो. १ भग्नेरूर्व भवत्येषा यावत्सौम्यं अग्रे पर्वाणि चत्वारि...मध्ये पर्वापरामृतम् बृ.जा. २७ ण्यथाष्टौ च ३ आत्मो . ३ अग्ने रूपं स्पर्शाः, वायोरूष्माणः, अप्रे मध्यस्थमध्यस्थं मूले मध्यस्थ... आदित्यस्य स्वराः ३ऐत.२।५।१ मध्ययोः ३ आत्मो . २ अग्नेरोकारोऽभवत् गायत्रीर. १ | अग्रे मध्येऽवसाने सर्व यथावस्थितं स्वसंवे. १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy