SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५० नेत्यन्यत् उपनिषद्वाक्यमहाकोशः नैनं पुरा नेत्यन्यत् परमस्त्यथ नामधेयर नैकत्राशी न बाह्यदेवार्चनं कुर्यात् (यटि.) ना.५.७१ सत्यस्य सत्यमिति प्राणा वै नैका किता युक्तेति गुणान्निर्ममे ग. शो. ३।४ सत्यं तेषामेव सत्यम् बृह. २।३१६ ! नैकान्नाशी भवेत्कचित् । चित्तशुद्धिनेत्यमृतम्, तदेतत्पुष्पफलं वाचो __ भवेद्यावत्तावन्नित्यं चरेत्सुधीः ना. प. ५।५० यत्सत्यम् १ऐत.३।६४ नैतजाग्रन्न च स्वप्नः सङ्कल्पानामनेत्यां विजिज्ञासीततारं विद्यान्न सम्भवात् । सुषुप्तभावो नाप्येत__ मनोविजिज्ञासीतमंतारंविद्यात् को. त. ३३८ । दभावाजडतास्थितेः प. पू. ५/१०९ नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्ने नैतत्त्वय्युपपद्यते भ.गी. २।३ ___ समाविशेत् [ब्रह्मो. २१+ ना. प. ५।१३ | नैतदचीर्णव्रतोऽत्रीते-नमः परमनेत्रादिरहितोऽस्म्यहम् मैत्रे. ३२१४ ऋषिभ्यः मुण्ड.३।२।११ नेदममूलं भविष्यति छां. ६।८।३,५ नैतदब्राह्मणो विवक्तमर्हति समिधर नेदं ब्रह्मेति निश्चयः, एष एव । सोम्याहरोप त्वा नेष्ये छां.उ. ४।४।५ ___ क्षयस्तस्या अनेदमिति निश्चयः अ. पृ. ५।१९ नैतदशकं विज्ञातुं, यदेतद्यमिति केनो. ३१६,१० नेदीयसितमो इस दवीयसि तमा एव आ. ७१ नैतदेवा प्राप्नुवन्पूर्वमर्शत् ईशा. ४ नेन्द्रियं न शरीरं न नाम न रूपम् ग. शो. ३।२। नैत सेतुमहोरात्रे सरतो न जरा न नेन्द्रियाणि नचैवार्थाः सुखदुःखस्यहेतवः आयुर्वे. २ मृत्युन शोको न सुकृतं न दुष्कृतर नेन्मा पाप्मा मृत्युराप्नुवदिति या चरे ___..अपहतपाप्मा होष ब्रह्मलोकः छान्दो. ८।४।१ त्समापिपयिषेत्तेनो एतस्यै देवतायै नैतावता विदितं भवतीति बृह. २।१।१४ सायुज्यर सलोकतां जयति बृह.१।९।२३ नैतां सवां वित्तमयीमवाप्तो यस्यां नेमामस्पृक्षदिदुदस्यमानः बा. मं. ३ मज्जन्ति बह्वो मनुष्या: कठो. २।३ नेमा विद्युतो भान्ति कुतोऽयमग्निः कठो.५/१५+ नैति मामेति सोऽर्जुन भ. गी. ४९ [मुण्ड. २।२।१०+श्वेता. ६।१४+ गुह्यका. ४५ नैते सृती पार्थ जानन् भ.गी. ८।२७ नेसे धावा पृथिवी न नक्षत्राणि नैनमूर्ध्व न तिर्यञ्च न मध्ये परि___ न सूर्यो न चन्द्रमाः (आसन् ) महो. ११ जप्रभत् । न तस्येशे कश्चन.. महाना.१।१० नेशे मे कश्च महिमानमन्यः बा. मं. १२ नैनमेते रश्मयः प्रत्यायन्ति बृह. ५।५।२ नेष्टं देहगृहं मप !.. नाशैकधर्मिणो अहि कैव कायस्य रम्यता नैनमेते रश्मयः प्रत्याययन्ति (मा.पा.) बृ. उ. ५।४।२ महो. ३।३० ननं कृताकृते तपत: नेह नानास्ति किञ्चन [कठो.४।११+ बृ.उ.४।४।१९ बृह. ४।४।२२ [त्रि.म.ना. ३३+अध्यात्मो. ६३+ निरालं. ११ नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यनेह नानेति चान्नायादिन्द्रो माया. भिरक्षन्ति बृह. ४।११४ भिरित्यपि । बजायमानो वहुधा | नैनं छिन्दन्ति शस्त्राणि नैनं दहति मायया जायते तु खः पावकः [ भ. गी. २१२३+ भवसं. २०३८ नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्भनि । नैनं छिन्दन्ति शस्त्राणि नैनं दहत्यग्निः... सामर. १०० (सत्त्वस्थाः ) महो. ४११८ नैनं पश्यन्त्यचेतसः भ.गी.१५।११ नेहाभिक्रमनाशोऽस्ति भ.गी. रा४० नैनं पाप्मा तपति सर्व पाप्मानं तपति बृह. ४।४।२३ नतदले नीलवर्णे यदा विश्राम्यते नैनं पाप्मा तरति सर्व पाप्मानं तरति बृह. ४।४।२३ मनः। तदा ऋोधश्च कामश्च नैनं पुरा कालाप्राणो जहाति बृह. २१११० मनोमिन्नमतिर्भटेत विश्रामो. ४ नैनं पुरा कालान्मृत्युरागच्छति बृह. २।१।१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy