SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ अगुण अगुणमविक्रियमव्यपदेश्यं अगस्त्यः कलशे जात इति श्रुतत्वात् अगृह्यो नहि गृह्यते [बृ. उ. ३।९।२६+ ४।२।४+४|४|२२ गोत्र मजरमभयममृतमरजोऽशब्द अगोत्रमवर्णमचक्षुर श्रोत्रं भगोत्रोऽहमगात्रोऽहं +४/५/१५ अगोचरं मनोवाचामवधूतादिसम्प्रवम् मैत्रे. १११४ अगोचरे यदा लीला २ तवो. ६ अमआयाहि वीतये इत्येव... कृत्वा साम... अधीते अन व्यायूंषि पवस आसुवोर्जमिषं च नः [ऋक्सं. ७|२| १०= मं. ९/६६।१९ अग्नय इत्याह तस्मादमय आघातव्याः अग्नयश्च स्वाध्यायप्रवचने च अग्नये स्वाहाऽनुमतये स्वाहा देवाय अग्निमात्मन्यारोप्य अग्निमिच्छध्वं भारताः अग्निमीडे (ळे) पुरोहितं[ऋक्सं. १ । १ । १] इत्येवमादिं कृत्वा ऋग्वेदमधीते अग्निमुपसमाधाय [बृ. उ. ६ | ३|१+ कौ. उ. २ ३,१५ अग्निमेवाप्येति योऽग्निमवास्तमेति अग्निमेवेतरेण सर्वेण अमिरन्नादः अमिराकाशेनाह्वयति उपनिषद्वाक्यमहाकोशः नृसिंहो. ९१९ व. सू. ५ Jain Education International सवित्रे सत्यप्रसवाय स्वाहेति हुत्वा अग्नयो वै त्रयी विद्या देवयानः पन्थाः अग्नावाज्यस्य हुत्वा मन्थे... व्यवनयेत् अमावेव देवेषु लोकमिच्छन्ते अमिना दाहो हिमसेवनमिव ( यत्र ) अग्निदले रक्तवर्णे यदा विश्राम्यते मनः अमिना प्रज्वलिता रज्जुर्दृश्यमाना अग्निरेवाभाति अग्निना मुखेन न वै देवा अन्ति... अमिना वै होत्रा चक्रं पाञ्चजन्यं... सुदर्श. ४ धारयेत् अमिनैव मुखे तदेवामृतं दृष्ट्रा तृप्यति छान्दो. ३ ६ ३ अग्निवान्नमत्ति (पा.) मैत्रा. ६/१० अग्मिनैवायं ज्योतिपास्ते पल्ययते... सहवे. ६ महाना. १६/१२ तैत्ति. ११९११ बृ. उ. (?) मुंड. ११११६ अग्निरिव मन्यो त्विषितः सहस्व प्र. वि. ८४ [ऋक्सं. ८|३|१९ = मं. १०१८४/२+ अग्निरिवाग्मिना विहितः २ प्रणवो. २१ अनिरिवाधूमकस्ते निवात्मविद्भगवाञ्छा जन्यः अभिरीकारः अग्निरूपं प्रणवं सन्दध्यात् अग्निरूपा अन्नपानादिप्राणिनां क्षुत्तृष्णा त्मिका... नित्यानित्यरूपा भवति अभिरंनास्वदनायतीदमाहरतेति अग्निरेव सविता पृथ्वी सावित्री अग्निरेवाऽस्य ज्योतिर्भवति अभिऋषिः पवमानः पांचजन्यः पुरो हितः[सहवै.७ +ऋक्सं.७/२/१०/ = मं. ९/६६ २० अग्निर्गायत्रं त्रिवृद्रथन्तरं ... तपन्ति वर्षन्ति अग्निज्योतिरहः शुकः अग्निज्योंतिरित्यादिभिस्मौ जुहुयान् अग्निदेवता ब्रह्म इत्यापै होता बृ. उ. ६ । ४ । १९ महाना. १७/८ छां. उ. ५/२/४ वृ. उ. १।४।१५ महो. ४/२६ विश्रामो. २ सामर. ३२. छान्दो. ३१६६१ बृद्द. ४।३।४ प. हं. प. ५ अरुणी. १ अग्निर्यअग्निरिति भस्म, वायुरिति भस्म... [ अ. शिर: ३।१।२ + जाबाल्यू. ६, + का. रुद्रो. २+रुद्रो. +२ बटुको. २४ | अग्निरित्यादिमन्त्रेण प्रमृज्य ( भस्म ) ! अग्निरिंद्र विष्णुः... कर्मेन्द्रियदेवताः अग्निरिव कक्षं दहति ब्रह्मपृष्ठमनावृतम्... २ प्रणवो. २१ २ सन्न्यासो. १ सुबालो. ९१६ सबै २२ बृह. ११४५६ छां. ७/१२/१ अभिधूमः (तस्य ) अग्निर्भस्मेति मंत्रेण गृह्णीयाद्भस्म अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुचतां निर्मा तस्मादेनसो गार्हपत्य... अमिर्मा तस्मादेनसो गार्हपत्यः प्रमुचतु अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ अर्धा दिवः ककुत्पतिः पृथिव्या अयम् [ ऋक्सं. ६|३|३९|१= मं. ८ ४४ १६ अभिर्यजुर्भिः अग्निर्यत्राभिमथ्यते अभिर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव [ कठो. ५१९+ ११ For Private & Personal Use Only भस्मजा. १।३ बृ.जा. ३/२६ ग. शो. ४/४ संहितो. ३/७ वनदु. १०८ मैत्रा. ६८ मैत्रे १/१/२ छां. १।१३।१ रामो. ३१४ सीतो. ८ १ ऐत. १/७/१ सावित्र्य. १ बृह. ४/३/४ मैत्रा. ७/१ भ.गी. ८।२४ भस्मजा. २/३ महाना. १९१५ चित्त्यु. ७११ बृ. उ. ६/२/११ बृ. जा.३/२६ सहवे. ५ सहवे. १० सहवै. ४ मुण्ड. २/१/४ वनदु. २९ चित्त्यु. ८०१ श्वेता. २६ बृ. जा. २११ www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy